________________
लोकसंज्ञात्यागाष्टकम्
२३ लोकसंज्ञात्यागाष्टकम्
प्राप्त: षष्ठं गुणस्थानं भवदुर्गाद्रिलंघनम् ।
लोकसंज्ञारतो न स्यान्मनिर्लोकोत्तर स्थितिः ।। १ ।। बा०- प्राप्त: क० पाम्यो । षष्ठं क० छठं । गुणस्थानं क० गुणठाणुं, ते केहq छई ? भव क० संसार, तद्रूप । दुर्गाद्रि क० विषमपर्वत तेहनुं । लंघनं क० उल्लंघन एतलइ । लोकसंज्ञा क० लोकइ कर्यु तेह ज करवू, शास्त्रार्थ न विचारवो, एहवी मति तेहनइ विषइ। रत क० रातो । न स्यात् क० न थाइ । मुनिः क० साधु केहवो छइ । लोकोत्तर क० लोकातीत मार्ग तिहां। स्थिति क० मर्यादा छइ जेहनी एहवो । १
અર્થ : સંસારરૂપ વિષમ પર્વતનું ઉલ્લંઘન કરવારૂપ છઠ્ઠા ગુણસ્થાનકને જે પામેલો छ (अने.) ४नी सोडतात. (दोत्तर) भार्गमा गति (स्थिति) छ मेवो साधु लोहोरो કર્યું તે જ કરવું, શાસ્ત્રાર્થ ન વિચારવો' એવી મતિના વિષયમાં (લોકસંજ્ઞામાં) प्रीतिवाणो (२त) न थाय. १
यथा चिंतामणि दत्ते बठरो बदरीफले: ।
हहा जहाति सद्धर्मं तथैव जनरंजनैः ।। २ ।। बा०- यथा क० जिम । चिंतामणिं क० चिंतामणि रत्न प्रतिं । दत्ते क० दिइ । बठरः क० मूर्ख । बदरी फलैः क० बोरनइ मूलइ । हहा क० इति खेदे । जहाति क० छांडइ छइ। सद्धर्म क० भला धर्म प्रतिं । तथैव क० तिम ज । जनरंजनैः क० विविध प्रकार लोकरंजने । २
१. 1, 4, 5, 7 भवदुर्गादिलंघनं। २. 1, 4, 5, 7 पांम्या। ३. 1 ते केहq छई' शो नथी. । ४. 1 पर्वतलंघनं । ५. 1 मति रातो. ६. स२५॥को :
“છઠ્ઠ ગુણઠાણું ભવ અડવી, ઉલ્લંઘન જેણે લહિયું, તાસ સોભાગ સકલ મુખ એકે, કિમ કરી જાયે કહિયું, ધન તે મુનિવરા રે જે ચાલે સમભાવે.”
-'340 uथानुं स्तवन' ढाण १७, ४ ॥ ७. 4, 5, 7, 11 चिंतामणि। ८. 4, 5, 6, 7 बदरीफले । ९. 1, 4, 5, 7 हा हा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org