________________
धर्मबिन्दु-सूत्राणि
* तथा प्रशस्तभावक्रिया
* भवस्थितिप्रेक्षणम्
* तदनु तन्नैर्गुण्यभावना
* अपवर्गालोचनम्
॥ ८७ ॥
॥ ८८ 11
॥ ८९ ॥
९० ॥
*
तथा श्रामण्यानुरागः ॥ ९१ ॥.
* यथोचित्तं गुणवृद्धिः
॥ ९२ ॥
* सत्त्वादिषु मैत्र्यादियोगः
॥ ९३ ॥
Jain Education International
श्लोकाः
* विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः । एवं सद्भावनासारः परंचारित्रकारणम् ॥ १ ॥ * पदंपदेन मेघावी यथाऽऽरोहति पर्वतम् । सम्यक् तथैन नियमाद्धीरश्चारित्रपर्वतम् ॥ २ ॥ * स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोग्य स्तस्मादादावयं मतः ॥ ३
॥
"
For Private & Personal Use Only
www.jainelibrary.org