________________
तदविरतदेशविरतप्रमत्तसंयतानाम् ।। ३५ ।। हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३६॥ आज्ञाऽपायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ॥ ३७॥ उपशान्तक्षीणकषाययोश्च ।। ३८॥ शुक्ले चाद्ये पूर्वविदः ।। ३९ ॥ परे केवलिनः ॥ ४०॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि॥४१॥ तत्त्र्यैककाययोगायोगानाम् ।। ४२ ।। एकाश्रये सवितर्के पूर्वे ।। ४३ ॥ अविचारं द्वितीयम् ।। ४४ ।। वितर्कः श्रुतम् ।। ४५ ॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ।। ४६ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशकोपशान्तमोहक्षपकक्षीणमोहजिनाः
क्रमशोऽसङ्ख्येयगुणनिर्जराः ॥ ४७ । पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ।। ४८ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ।। ४९ ।।
दशमोऽध्याय मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ।। १ ।। बन्धहेत्वभावनिर्जराभ्याम् ।। २ ।। कृत्स्नकर्मक्षयो मोक्षः ॥ ३ ॥ औपशमिकादिभव्यत्वाभावाच्चान्यत्र
केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः।।४।। तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ।। ५ ।। पूर्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथागतिपरिणामाच्च तद्गतिः ।। ६ ।। क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञाना
वगाहनान्तरसङ्ख्याल्पबहुत्वतः साध्याः ।। ७ ॥
eme
m
mammee
momomom
-
w
o
mwwwmammor
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org