________________ - - 338 दशाश्रुतस्कन्धसूत्रम् दशमी दशा तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था। वण्णओ गुणसिलए चेइए। रायगिहे नगरे सेणिए राया होत्था। अण्णया कयाइ बहाए, कय-बलिकम्मे, कय-कोउय-मंगल-पायचछत्ते, सिरसा पहाए, कंठे माल-कडे, आविद्ध-मणि-सुवण्णे, कप्पिय-हारद्धहार- तिसरय-पालंबमाण, कडि-सुत्तयं कय-सोभे, पिणद्ध-गेवेज्ज-अंगुलेज्जग जाव कप्परुक्ख चेव अलंकिय विभूसिए परिंदे सकोरंट-मल्ल-दामेणं छत्तेणं धरिज्जमाणेणं जाव ससिव्व पिय-दंसणे नरवई जेणेव बाहिरिया उवट्ठाण-साला जेणेव सिंहासणे तेणेव उवागच्छइ-रत्ता सिंहासणवरंसि पुरत्थाभिमुहे निसीयइ-रत्ता कोडुंबिय-पुरिसे सद्दावेइ-रत्ता एवं वयासी: तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभूत्। वयं गुणशिलकं चैत्यम्। राजगृहे नगरे श्रेणिको राजाऽभूत्। अन्यदा कदाचित्स्नातः, कृत-बलि-कर्मा, कृत-कौतुक-मंगल-प्रायश्चित्तः, शिरसा स्नातः, कण्ठे कृत-मालः, आविद्ध-मणि-सुवर्णः, कल्पित-प्रलम्बमान-हारार्द्धहार-त्रिशरकः, कटि-सूत्रोण कृत-शोभः, पिनद्ध-ग्रैवेयकाङ्गु-लीयकः, यावत् कल्पवृक्षरिवालङ्कृतः विभूषितश्च नरेन्द्रःसकोरंट-मल्ल-दाम्ना छत्रेण ध्रियमाणेन यावच्छसिरिव प्रिय-दर्शनो नरपतिर्यत्रैव बाह्योपस्थान-शाला, यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य च सिंहासन-वरे पुरस्तादभिमुखो निषीदति निषद्य च कौटुम्बिक-पुरुषान् शब्दापयति शब्दापयित्वा चैवमवादीत: पदार्थान्वयः-तेणं कालेणं-उस काल और तेणं समएणं-उस समय रायगिहे नाम-राजगृह नामक एक नगरे-नगर होत्था-था। गुणसिलए-गुणशील नामक एक चेइए-चैत्य वण्णओ-वर्णन करने योग्य था। रायगिहे-राजगृह नगरे-नगर में