________________ अन्य आर्ष ग्रन्थों का भी अनध्याय काल माना जाता है / किन्तु जैनागमों के सर्वज्ञोक्त, देवाधिष्ठित तथा स्वरविद्यासंयुक्त होने के कारण इनका भी अनध्याय काल आगमों में वर्णित है / यथा- . "दसविधे अंतलिक्खिते असज्झाइए प. तं.-उक्कावाते, दिसिदाघे, गज्जिते, विज्जुते, निग्घाते, जूयते, जक्खालित्ते, धूमिता महिता, रत उग्घाते / दसविहे ओरालिते, असज्झातिते, प. तं. अट्टिमंसं, सोणिते, असुतिसामंते, सुसाणसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उवस्सयस्स अंतो ओरालिए सरीरगे / " स्थानांगसूत्र स्थान 10 सू० 714 / (छाया) दशविधं आन्तरिक्षकं अस्वाध्यायिकं प्रज्ञप्तं, तद्यथा-उल्कापातः, दिग्दाहः, गजितं, विद्युत्, निर्घातः, यूपकः, यक्षादीप्ते, धूमिता, महिता, रजउद्घातः / दशविधः औदारिकः अस्वाध्यायिकः प्रज्ञप्तः, तद्यथा-आस्थिमांस-शोणितानि अशुचिसामन्तं श्मशानसामन्तं चन्द्रोपरागः सूरोपरागः पतनं राजविग्रहः उपाश्रयस्यान्ते औदारिकं शरीरकं / तथा च पाठः "नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं महापाडिवएहिं सज्झाएं करित्तए, तं जहा आसाढपाडिवए, इन्द-महपाडिवते कत्तिएपाडिवए, सुगिम्ह पाडिवए, णोकप्पइ निग्गंथाण वा निग्गंथीणं वा चउहिं संझाहिं सज्झायं करेत्तए, तं पढिमाते पच्छिमाते, मज्झण्हे, अड्ढरत्ते, कप्पइ निग्गंथाण वा निग्गंथीण वा चाउकालं सज्झायं करेत्तए तं०-पुव्वण्हे अवरण्हे पओसे पच्चूसे / " स्थानांगसूत्र स्थान 4 उद्देश 2 सू. 285 (छाया) नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा चतुर्भिः महाप्रातिपद्भिः स्वाध्यायं कर्तुम् / तद्यथा-आषाढ़ीप्रतिपदः, इन्द्रप्रतिपदः, कार्तिकप्रातिपदः, सुग्रीष्मप्रतिपदः ? नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां चतुर्भिः सन्ध्याभिः स्वाध्यायं कर्तुम् / प्रथमायां पश्चिमायां मध्याहने, अर्धरालौ, कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां चतुष्काले स्वाध्याय कर्तुम् / तद्यथा पूर्वाहने अपराहने, प्रदोषे, प्रत्यूषे /