________________ जाया यावि होत्था। इमं च णं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति 2 सिरि देविं मजावियं विरहियसयणिजंसि सुहप्पसुत्तं पासति 2 त्ता दिसालोयं करेति 2 जेणेव भत्तघरे तेणेव उवागच्छइ 2 त्ता लोहदंडं परामुसति 2 लोहदंडं तावेति 2 तत्तं समजोतिभूतं फुल्लंकिंसुयसमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवागच्छइ 2 सिरीए देवीए अवाणंसि पक्खिवेति।तते णं सा सिरी देवी महता 2 सद्देण आरसित्ता कालधम्मुणा संजुत्ता। तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसदं सोच्चा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छन्ति 2 देवदत्तं देविं ततो अवक्कममाणिं पासंति। जेणेव सिरी देवी तेणेव उवागच्छन्ति 2 सिरिं देविं निप्पाणं निच्चेटुंजीवविप्पजढं पासंति 2 हा हा अहो अकज़मिति कट्ट रोयमाणीओ 2 जेणेव पूसणंदी राया तेणेव उवागच्छन्ति 2 पूसणंदिरायं एवं वयासी-एवं खलु सामी ! सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया। छाया-ततस्तस्या: देवदत्ताया देव्या अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रत्या अयमेतद्पः आध्यात्मिकः५ समुदपद्यत-एवं खलु पुष्यनन्दी राजा श्रिया देव्या मातृभक्तः सन् यावद् विहरति, तदेतेनावक्षेपेण नो संशक्नोम्यहं पुष्यनन्दिना राज्ञा सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुंजाना विहर्तुम्।तच्छ्रेयः खलु मम श्रियं देवीमग्निप्रयोगेण वा शस्त्रप्रयोगेण वा विषप्रयोगेण वा जीविताद् व्यवरोप्य पुष्यनन्दिना राज्ञा सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुंजानाया विहर्तुम् / एवं संप्रेक्षते 2 श्रिया. देव्या अन्तराणि च 3 प्रतिजाग्रती 2 विहरति। ततः सा श्रीदेवी अन्यदा कदाचित् मज्जिता विरहितशयनीये सुखप्रसुप्ता जाता चाप्यभवत् / इतश्च देवदत्ता देवी यत्रैव श्रीर्देवी तत्रैवोपागच्छति 2 श्रियं देवीं मज्जितां विरहितशयनीये सुखप्रसुप्तां पश्यति 2 दिशालोकं करोति 2 यत्रैव भक्तगृहं तत्रैवोपागच्छति 2 लोहदंडं परामृशति 2 लोहदंडं तापयति 2 तप्तं ज्योतिःसमभूतं फुल्लकिंशुकसमानं संदंशकेन गृहीत्वा यत्रैव श्रीदेवी तत्रैवोपागच्छति 2 श्रिया देव्या अपाने प्रक्षिपति। ततः सा श्रीदेवी महता 2 शब्देनारस्य कालधर्मेण संयुक्ता / ततस्तस्याः श्रियो देव्याः दासचेट्यः आरसितशब्द श्रुत्वा निशम्य यत्रैव श्रीदेवी तत्रैवोपागच्छंति 2 देवदत्तां देवीं ततोऽपक्रामन्तीं पश्यति / प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / नवम अध्याय [733