________________ दिवसणक्खत्त-मुहुत्तंसि विउलं असणं 4 उवक्खडावेति 2 त्ता मित्तनाति आमंतेति।हाते जाव पायच्छित्ते सुहासणवरगते तेणं मित्त सद्धिं संपरिवुडे तं :. विउलं असणं 4 आसादेमाणे 4 विहरति। जिमियभुत्तुत्तरागते आयंते 3 तं मित्तणाइ विउलेणं पुष्फवत्थगंधमल्लालंकारेणं सक्कारेति सम्माणेइ 2 देवदत्तं दारियं ण्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहेति 2 त्ता सुबहुमित्त जाव सद्धिं संपरिवुडे सव्विड्ढीए जाव नाइयरवेणं रोहीडगं णगरं मझमझेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छति 2 करयल० जाव वद्धावेति 2 वेसमणरण्णो देवदत्तं दारियं उवणेइ। तएणं से वेसमणे राया देवदत्तं दारियं उवणीतं पासित्ता हट्टतुट्ठ विउलं असणं 4 उवक्खडावेति 2 मित्तनाति आमंतेति जाव सक्कारेति सम्माणेइ 2 पूसणंदिकुमारं देवदत्तं दारियं च पट्टयं दुरूहेति 2 सेयापीतेहिं कलसेहिं मज्जावेति. 2 त्ता वरनेवत्थाई करेति 2 त्ता अग्गिहोमं करेति। पूसणंदिकुमारं देवदत्ताए पाणिं गेण्हावेति। तते णं से वेसमणदत्ते राया पूसणंदिस्स कुमारस्स देवदत्ताए सव्विड्ढीए जाव रवेणं महया इड्ढीसक्कारसमुदएणं पाणिग्गहणं कारवेति 2 देवदत्ताए अम्मापियरो मित्त जाव परियणं च विउलं असणं 4 वत्थगंधमल्लालंकारेण य सक्कारेति सम्माणेइ 2 पडिविसज्जेति। छाया-ततः स दत्तो गाथापतिः अन्यदा कदाचित् शोभने तिथिकरणदिवसनक्षत्रमुहूर्ते विपुलमशनं 4 उपस्कारयति 2 मित्रज्ञाति आमंत्रयति / स्नातो यावत् प्रायश्चित्तः सुखासनवरगतः तेन मित्र सार्द्ध संपरिवृतः तद्विपुलमशनं 4 आस्वादयन् 4 विहरति / जिमितभुक्तोत्तरागतः आचान्तः 3 तं मित्रज्ञाति विपुलेन पुष्पवस्त्रगंधमाल्यालंकारेण सत्कारयति सन्मानयति 2 देवदत्तां दारिकां स्नातां यावद् विभूषितशरीरां पुरुषसहस्रवाहिनीं शिविकामारोहयति 2 सुबहुमित्र यावत् सार्द्ध संपरिवृतः, सर्वर्द्धया यावद् नादितरवेण रोहीतकं नगरं मध्यमध्येन यत्रैव वैश्रमणराजस्य गृहं यत्रैव वैश्रमणो राजा तत्रैवोपागच्छति 2 करतल यावद् वधपियति 2 वैश्रमणराजाय देवदत्तां दारिकामुपनयति। ततः स . 1. सेयापीएहि-त्ति रजतसुवर्णमय इत्यर्थः (वृत्तिकारः)। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / नवम अध्याय [721