________________ अभ्यन्तरस्थानीयान् पुरुषान् शब्दयति 2 एवमवादीत्-गच्छत यूयं देवानुप्रियाः! दत्तस्य दुहितरं कृष्णश्रिय आत्मजां देवदत्तां दारिकां पुष्पनन्दिनो युवराजस्य भार्यातया वृणीध्वम्। यद्यपि च सा स्वकराज्यशुल्का / ततस्ते अभ्यन्तरस्थानीयाः पुरुषाः वैश्रमणराजेन एवमुक्ताः सन्तः हृष्टतुष्टाः करतल० यावदेतमर्थं प्रतिशृण्वंति 2 स्नाताः यावत् शुद्धप्रवेश्यानि वस्त्राणि प्रवरपरिहिता: यत्रैव दत्तस्य गृहं तत्रैवोपागताः। ततः स दत्तः सार्थवाहस्तान् पुरुषान् आयतः पश्यति, दृष्ट्वा हृष्टतुष्टः आसनादभ्युत्तिष्ठति, सप्ताष्टपदानि अभ्युद्गतः आसनेनोपनिमंत्रयति उपनिमंत्र्य तान् पुरुषानास्वस्थान् विस्वस्थान् सुखासनवरगतान् एवमवादीत-संदिशन्तु देवानुप्रियाः ! किमागमनप्रयोजनम् ?, ततस्ते राजपुरुषा दत्तं सार्थवाहमेवमवादिषुः-वयं देवानुप्रिय ! तव दुहितरं कृष्णश्रिय आत्मजां देवदत्तां दारिकां पुष्यनन्दिनो युवराजस्य भार्यातया वृणीमहे, तद् यदि जानासि देवानुप्रिय ! युक्तं वा पात्रं वा श्लाघनीयं वा सदृशो वा संयोगः, तदा दीयतां देवदत्ता पुष्यनन्दिने युवराजाय 1, भण देवानुप्रिय ! किं दापयामः शुल्कम् ? ततः स दत्तस्तानभ्यन्तरस्थानीयान् पुरुषानेवमवदत्-एतदेव देवानुप्रियाः ! मम शुल्कं यद् वैश्रमणदत्तो राजा मां दारिकानिमित्तेनानुगृह्णाति। तान् स्थानीयपुरुषान् विपुलेन पुष्पवस्त्रगंधमाल्यालंकारेण सत्कारयति 2 प्रतिविसृजति। ततस्ते स्थानीयपुरुषाः यत्रैव वैश्रमणो राजा तत्रैवोपागच्छंति 2 वैश्रमणाय राज्ञे एनमर्थं निवेदयन्ति। . पदार्थ-तते णं-तदनन्तर। से-वह। वेसमणे-वैश्रमण। राया-राजा। अस्सवाहणियाओअश्ववाहनिका-अश्वक्रीड़ा से। पडिणियत्ते समाणे-प्रतिनिवृत्त हुआ अर्थात् वापिस लौटा हुआ। अब्भिंतरट्ठाणिज्जे-अभ्यन्तरस्थानीय-निजी नौकर, खास आदमी अथवा नज़दीक के सगे सम्बन्धी। पुरिसे-पुरुषों को। सद्दावेति-बुलाता है। सद्दावित्ता-बुला कर। एवं-इस प्रकार / वयासी-कहने लगा। देवाणुप्पिया !-हे भद्र पुरुषो ! तुब्भे-तुम लोग। गच्छह णं-जाओ। दत्तस्स-दत्त की। धूयं-पुत्री। कण्हसिरीए-कृष्णश्री की।अत्तयं-आत्मजा। देवदत्तदारियं-देवदत्ता / दारिका-बालिका को। पूसणंदिस्सपुष्यनन्दी। जुवरण्णो-युवराज के लिए। भारियत्ताए-भार्यारूप से। वरेह-मांगो? जइ वि य-और यद्यपि। सा-वह / सयरजसुक्का-स्वकीय राज्यलभ्या है अर्थात् यदि राज्य के बदले भी प्राप्त की जा सके तो भी ले लेने योग्य है। तते णं-तदनन्तर। ते-वह। अन्भिंतरट्ठाणिज्जा-अभ्यन्तरस्थानीय। पुरिसा-पुरुष। वेसमणरण्णा-वैश्रमण राजा के द्वारा। एवं-वुत्ता समाणा-इस प्रकार कहे गए। हट्टतुट्ठा-अत्यधिक हर्ष 1. आस्वस्थान्-स्वास्थ्यं प्राप्तान् गतिजनितश्रमाभावात्। विस्वस्थान्-विशेषरूपेण स्वास्थ्यमधिगतान् संक्षोभाभावात्। सुखासनवरगतान्-सुखेन सुखं वा आसनवरं गतान्। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / नवम अध्याय [715