________________ विहरति। तं सेयं खलु अम्हं सामं देविं अग्गिप्पओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए। एवं संपेहेन्ति संपेहित्ता सामाए देवीए अंतराणि य छिद्दाणि य विरहाणि य पडिजागरमाणीओ पडिजागरमाणीओ विहरंति। तते णं सा सामा देवी इमीसे कहाए लट्ठा समाणी एवं वयासी-एवं खलु ममं एगूणगाण पंचण्हं सवत्तीसयाण पंचमाइसयाई इमीसे कहाए लट्ठाई समाणाइं अन्नमन्नं एवं वयासी-एवं खलु सीहसेणे जाव पडिजागरमाणीओ विहरन्ति। तं न नज्जति णं ममं केणति कुमारेणं मारेस्संति, त्ति कट्ट भीया 4 जेणेव कोवघरे तेणेव उवागच्छइ उवागच्छित्ता ओहय० जाव झियाति। छाया-ततः स सिंहसेनो राजा श्यामायां देव्यां मूर्च्छितः 4 अवशेषा देवी! आद्रियते, नो परिजानाति, अनाद्रियमाणोऽपरिजानन् विहरति / ततस्तासामेकोनानां पंचानां देवीशतानामेकोनानि पञ्चमातृशतानि अनया कथया लब्धार्थानि सन्ति एवं खलु सिंहसेनो राजा श्यामायां देव्यां मूर्च्छितः 4 अस्माकं दुहितों आद्रियते नो परिजानाति, अनाद्रियमाणोऽपरिजानन् विहरति / तच्छ्रेयः खल्वस्माकं श्यामां देवीमग्निप्रयोगेण वा विषप्रयोगेण वा शस्त्रप्रयोगेण वा जीविताद् व्यपरोपयितुम् / एवं सम्प्रेक्षन्ते संप्रेक्ष्य श्यामाया: देव्याः अन्तराणि च छिद्राणि च विरहांश्च प्रतिजाग्रत्यः प्रतिजाग्रत्यो विहरन्ति। ततः सा श्यामा देवी अनया कथया लब्धार्था सती एवमवादीत्-एवं खलु मम एकोनानां पंचानां सपत्नीशतानां एकोनानि पञ्चमातृशतानि अनया कथया लब्धार्थानि सन्त्यन्योन्यमेवमववादिषुः-एवं खलु सिंहसेनो यावत् प्रतिजाग्रत्यो विहरन्ति "-तद् न ज्ञायते ' मां केनचित् कुमारेण मारयिष्यन्ति-'' इति कृत्वा भीता 4 यत्रैव कोपगृहं तत्रैवोपागच्छति उपागत्य अपहत० यावद् ध्यायति। पदार्थ-तते णं-तदनन्तर / से-वह। सीहसेणे राया-सिंहसेन राजा। सामाए-श्यामा। देवीएदेवी में। मुच्छिते ४-१-मूर्च्छित-उसी के ध्यान में पगला बना हुआ, २-गृद्ध-उस की आकांक्षा वाला, ३-ग्रथित-उसी के स्नेहजाल से बन्धा हआ. ४-अध्यपपन्न-उसी में आसक्त हआ 2 / अवसेसाओअवशेष-बाकी की। देविओ-देवियों का। णो आढाति-आदर नहीं करता। णो परिजाणाति-उन की ओर ध्यान नहीं देता। अणाढायमाणे-आदर नहीं करता हुआ। अपरिजाणमाणे-ध्यान न रखता हुआ। विहरति-विहरण कर रहा है। तते णं-तदनन्तर / तासिं-उन। एगूणगाणं-एक कम। पंचण्हं देवीसयाणंपांच सौ देवियों की। एक्कूणाई-एक कम। पंचमाईसयाई-पांच सौ माताएं जो कि। इमीसे-इस। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / नवम अध्याय [689