________________ मच्छकंटगं गलाओ नीहरित्तए, नो चेवणं संचाएंति नीहरित्तए वा विसोहित्तए वा।तते णं बहवे वेजा य 6 जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ नीहरित्तए वा विसोहित्तए वा ताहे संता 3 जामेव दिसं पाउब्भूता तामेव दिसं पडिगता। तते णं से सोरियमच्छंधे वेजपडियारनिविण्णे तेणं महया दुक्खेण अभिभूते सुक्खे जाव विहरति। एवं खलु गोतमा ! सोरिए पुरा पोराणाणं जाव विहरति। ___ छाया-ततस्तस्य शौरिकदत्तस्य मत्स्यबंधस्य, अन्यदा कदाचित् तान् मत्स्यान् शूल्याँश्च तलितांश्च भर्जिताँश्च आहरतो मत्स्यकंटको गले लग्नश्चाप्यभवत्। ततः स शौरिको महत्या वेदनयाऽभिभूतः सन् कौटुम्बिकपुरुषान् शब्दाययति शब्दाययित्वा एवमवादीत्-गच्छत यूयं देवानुप्रियाः ! शौरिकपुरे नगरे शृङ्गाटक यावत् पथेषु महता महता शब्देन उद्घोषयन्तः उद्घोषयन्त एवं वदत-एवं खलु देवानुप्रियाः ! शौरिकस्य मस्त्यकंटको गले लग्नः तद् य इच्छति वैद्यो वा 6 शौरिकमात्स्यिकस्य मत्स्यकण्टकं गलाद् निस्सारयितुं तस्मै शौरिको विपुलमर्थसम्प्रदानं ददाति / ततस्ते कौटुम्बिकपुरुषाः यावदुद्घोषयन्ति। ततो बहवो वैद्याश्च 6 इमामेतद्पामुद्घोषणामुद्घोष्यमाणा निशमयन्ति निशम्य यत्रैव शौरिकगृहं यत्रैव शौरिको मत्स्यबन्धस्तत्रैवोपागच्छन्ति उपागत्य बहुभिः औत्पातिकीभिश्च बुद्धिभिः परिणमयन्तः वमनैश्च छर्दनैश्च अवपीडनैश्च कवलग्राहैश्च शल्योद्धरणैश्च विशल्यकरणैश्च इच्छन्ति शौरिकमत्स्यबंधस्य मत्स्यकण्टकं गलाद् निस्सारयितुं नो चैव संशक्नुवन्ति निस्सारयितुं वा विशोधयितुं वा। ततस्ते बहवो वैद्याश्च 6 यदा नो संशक्नुवन्ति शौरिकस्य मत्स्यकण्टकं गलाद् निस्सारयितुं वा विशोधयितुं वा तदा श्रान्ताः 3 यस्या एव दिशः प्रादुर्भूतास्तामेव दिशं प्रतिगताः। ततः स शौरिको मत्स्यबंधो वैद्यप्रतिकारनिर्विण्णः तेन महता दुःखेनाभिभूतः शुष्को यावत् विहरति / एवं खलु गौतम ! शौरिकः पुरा पुराणानां यावत् विहरति। पदार्थ-तते णं-तदनन्तर। तस्स-उस। सोरियदत्तस्स-शौरिकदत्त। मच्छंधस्स-मत्स्यबंधमच्छीमार के। अन्नया कयाइ-किसी अन्य समय। ते-उन। सोल्ले य-शूलाप्रोत करके पकाए हुए। तलिए-तले हुए। भजिए य-भूने हुए। मच्छे-मत्स्यमांसों का। आहारेमाणस्स-आहार करते-भक्षण 1. निष्काशयितुं विशोधयितुं पूयाद्यपनेतुमित्यर्थः-वृत्तिकारः। 658 ] श्री विपाक सूत्रम् / अष्टम अध्याय [प्रथम श्रुतस्कंध