________________ यावद्पञ्जरे सन्निरुद्धास्तिष्ठन्ति।अन्ये च बहवः पुरुषाः दत्तभृतिभक्तवेतनाः तान् बहून् तित्तिरांश्च यावद् मयूरांश्च जीवित एव निष्पक्षयन्ति निष्पक्षयित्वा श्रीदाय महानसिकायोपनयन्ति। ततः स श्रीदो महानसिको बहूनां जलचरस्थलचरखचराणां मांसानि कल्पनीकल्पितानि करोति, तद्यथा-सूक्ष्मखंडितानि च वृत्तदीर्घह्रस्वखण्डितानि हिमपक्वानि च 'जन्मघर्ममारुतपक्वानि च कालानि च हेरंगाणि च ताक्रिकानि च आमलकरसितानि च मुद्वीककपित्थदाडिमरसितानि च मत्स्यरसितानि च तलितानि च भर्जितानि च शूल्यानि चोपस्कारयति / अन्याँश्च बहून् मत्स्यरसाँश्च एणरसाँश्च तित्तिर० यावद् मयूररसाँश्च, अन्यच्च विपुलं हरितशाकमुपस्कारयति 2 मित्राय राज्ञे भोजनमंडपे भोजनवेलायामुपनयति। आत्मनापि च श्रीदो महानसिकस्तेषां च बहभिर्यावज्जलचरस्थलचरखघरमांसैः रसैश्च हरितशाकैश्च शूल्यैश्च तलितैश्च भर्जितैश्च सुरां च 6 आस्वादयन् 4 विहरति / ततः स श्रीदो महानसिकः एतत्कर्मा 4 सुबहु पापकर्म समW त्रयस्त्रिशतं वर्षशतानि परमायुः पालयित्वा कालमासे कालं कृत्वा षष्ठ्यां पृथिव्यामुपपन्नः। - पदार्थ-एवं खलु-इस प्रकार निश्चय ही। गोतमा !-हे गौतम ! / तेणं कालेणं २-उस काल और उस समय। जंबुद्दीवे-जम्बूद्वीप नामक / दीवे-द्वीप के अन्तर्गत। भारहे वासे-भारतवर्ष में। णंदिपुरेनन्दिपुर / णाम-नाम का।णगरे-नगर / होत्था-था, वहां। मित्ते-मित्र नाम का। राया-राजा था। तस्स णंउस।मित्तस्स-मित्र राजा का। सिरीए-श्रीद या श्रीयक / नाम-नाम का। महाणसिए-महानसिक-रसोइया। होत्था-था, जो कि। अहम्मिए-अधर्मी। जाव-यावत्। दुप्पडियाणंदे-दुष्प्रत्यानन्द-बड़ी कठिनाई से प्रसन्न होने वाला था। तस्स णं-उस। सिरीयस्स-श्रीद। महाणसियस्स-महानसिक-रसोइए के। बहवेबहुत से। मच्छिया य-मात्स्यिक-मच्छीमार। वागुरिया य-वागुरिक-जाल में फंसाने का काम करने वाले व्याध अर्थात् जो जालों से जीवों को पकड़ते हैं। साउणिया य-तथा शाकुनिक-पक्षिघातक अर्थात् पक्षियों का वध करने वाले। दिनभतिभत्तवेयणा-जिन्हें वेतनरूप से भृति-रुपया पैसा, भक्त-धान्य और घृतादि दिया जाता हो, ऐसे नौकर पुरुष। कल्लाकल्लिं-प्रतिदिन। बहवे-अनेक। सहमच्छा यश्लक्ष्णमत्स्यों-कोमलचर्म वाले मत्स्यों, अथवा सूक्ष्ममत्स्यों-छोटे 2 मत्स्यों, अथवा मत्स्यविशेषों / जावयावत् / पडागातिपडागे य-पताकातिपताकों-मत्स्यविशेषों। अए य-अजों-बकरों। जाव-यावत् / महिसे य-तथा महिषों। तित्तिरे-तित्तिरों / जाव-यावत् / मयूरे य-मयूरों को। जीविताओ-जीवन से। ववरोवेंति 1. जन्मपक्वं स्वयमेव पक्कीभूतमित्यर्थः। (अभिधानराजेन्द्रकोष) प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / अष्टम अध्याय श्री विपाक सूत्रम् / अष्टम अध्याय [629 [629