________________ विणेन्ति, एवं संपेहेति संपेहित्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति 2 त्ता सागरदत्तं सत्थवाहं एवं वयासी-धन्नाओ णं ताओ जाव विणेति, तं इच्छा-मि णं जाव विणित्तए। तते णं से सागरदत्ते सत्थवाहे गंगादत्ताए भारियाए एयमढे अणुजाणेति। तते णं सा गंगादत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुण्णाता समाणी विउलं असणं 4 उवक्खडावेति 2 त्ता तं विउलं असणं 4 सुरं च 6 सुबहुं पुष्फ० परिगेण्हावेति 2 त्ता बहूहिं जावण्हाया कय० जेणेव उंबरदत्तजक्खाययणे जाव धूवं डहति 2 त्ता जेणेव पुक्खरिणी तेणेव उवागता।तते णं ताओ मित्त महिलाओ गंगादत्तं सत्थवाहिं सव्वालंकारविभूसियं करेंति।ततेणं सा गंगादत्ता ताहिं मित्त अन्नाहिं य बहूहिंणगरमहिलाहिं सद्धिं तं विउलं असणं 4 सुरं च 6 आसाएमाणी 4 दोहलं विणेति 2 त्ता जामेव दिसंपाउब्भूता तामेव दिसं पडिगता।तते णं सा गंगादत्ता भारिया संपुण्णदोहला 4 तं गब्भं सुहंसुहेणं परिवहति। छाया-ततः स धन्वन्तरिः वैद्यः ततो नरकादनन्तरमुढ्त्येहैव पाटलिषंडे नगरे गंगादत्तायाः भार्यायाः कुक्षौ पुत्रतयोपपन्नः। ततस्तस्या गंगादत्ताया भार्यायास्त्रिषु मासेषु बहुपरिपूर्णेषु अयमेतद्पो दोहदः प्रादुर्भूतः-धन्यास्ता अम्बा यावत् फले, याः विपुलमशनं 4 उपस्कारयन्ति 2 बहुभिः मित्र यावत् परिवृताः तद् विपुलमशनं 4 सुरां च 6 पुष्प० यावद् गृहीत्वा पाटलिपंडाद् नगराद् मध्यमध्येन प्रतिनिष्क्रामन्ति 2 यत्रैव पुष्करिणी तत्रैवोपागच्छंति 2 पुष्करिणीमवगाहन्ते 2 स्नाता यावत् प्रायश्चित्ताः तद् विपुलमशनं 4 बहुभिः मित्रज्ञाति सार्द्धमास्वादयन्ति दोहदं विनयन्ति, एवं संप्रेक्षते संप्रेक्ष्य कल्यं यावज्वलति यत्रैव सागरदत्तः सार्थवाहस्तत्रैवोपागच्छति 2 सागरदत्तं सार्थवाहमेवमवादीत्-धन्यास्ता: यावद् विनयन्ति, तदिच्छामि यावद् विनेतुम्, ततः स सागरदत्तः सार्थवाहो गंगादत्ताया भार्याया एतमर्थमनुजानाति / ततः सा गंगादत्ता सागरदत्तेन सार्थवाहेनाभ्यनुज्ञाता सती विपुलमशनं 4 उपस्कारयति 2 तद् विपुलमशनं 4 सुरां च 6 सुबहु पुष्प० परिग्राहयति 2 बहुभिर्यावत् स्नाता कृत यत्रैवोम्बरदत्तयक्षायतनं यावद् धूपं दहति 2 यत्रैव पुष्करिणी तत्रैवोपागता। ततस्ता मित्र यावद् महिला गंगादत्तां सार्थवाही सर्वालंकारविभूषितां कुर्वन्ति / ततः सा गंगादत्ता ताभिः मित्र अन्याभिश्च 598 ] श्री विपाक सूत्रम् / सप्तम अध्याय [प्रथम श्रुतस्कंध