________________ मऊरमंसाइं अन्नेसिंच बहूणं जलयर-थलयर-खहयरमादीणं मंसाइं उवदिसति। अप्पणा वि य णं से धन्नंतरी वेज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि यअन्नेहिं बहूहिं चजलयर-थलयर खहयरमंसेहि य मच्छरसेहि य जाव मऊररसेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुर च 5 आसाएमाणे 4 विहरति। तते णं से धनंतरी वेज्जे एयकम्मे 4 सुबहुं पावं कम्मं समज्जिणित्ता बत्तीसंवाससताई परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्ठिइएसु नेरइएसु नेरइत्ताए उववन्ने। छाया-एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे विजयपुरं नाम नगरमभूद्, ऋद्ध / तत्र विजयपुरे नगरे कनकरथो नाम राजाऽभूत् / तस्य कनकरथस्य राज्ञो धन्वन्तरि म वैद्योऽभूत्, अष्टांगायुर्वेदपाठकः, तद्यथा-१-कौमारभृत्यं, २-शालाक्यं, ३-शाल्यहत्यं, ४-कायचिकित्सा, ५-जांगुलं, ६-भूतविद्या, ७-रसायनं, ८-वाजीकरणम्। शिवहस्तः, शुभहस्तः, लघुहस्तः। ततः स धन्वन्तरिवॆद्यो विजयपुरे नगरे कनकरथस्य राज्ञः अंत:पुरे च अन्येषां च बहूनां राजेश्वर यावत् सार्थवाहानामन्येषां च बहूनां दुर्बलानां च ग्लानानां च व्याधितानां च रोगिणां च सनाथानां च अनाथानां च श्रमणानां च ब्राह्मणानां च भिक्षुकाणां च करोटिकानां च कार्पटिकानां च आतुराणामप्येकेषां मत्स्यमांसानि उपदिशति, अप्येकेषां कच्छपमांसानि, अप्येकेषां ग्राहमांसानि, अप्येकेषां मकरमांसानि, अप्येकेषां सुसुमारमांसानि अप्येकेषामजमांसानि, एवमेल-गवय-शूकर-मृग-शशक-गो-महिषमांसानि, अप्येकेषां तित्तिरमांसानि वर्तक-लावक-कपोत-कुक्कुट-मयूरमांसानि, अन्येषां च बहूनां स्थलचर-जलचर-खचरादीनां मांसानि उपदिशति / आत्मनापि च स धन्वन्तरिर्वैद्यः तैर्बहूभिः मत्स्यमांसैश्च यावद् मयूरमांसैश्च, अन्यैश्च बहुभिर्जलचर-स्थलचरखचरमांसैश्च, मत्स्यरसैश्च यावद् मयूररसैश्च शूल्यैश्च तलितैश्च भर्जितैश्च सुरां च 5 1. धनुः शल्यशास्त्रं, तस्य अन्तं पारम्, इयर्ति गच्छतीति धन्वन्तरिः। अर्थात् धनु शल्यशास्त्र (अस्त्रचिकित्सा का विधायक शास्त्र) का नाम है। उस के अन्त-पार को उपलब्ध करने वाला व्यक्ति धन्वन्तरि कहलाता है। (सुश्रुतसंहिता) 2. शिवहस्तः-शिवं कल्याणं आरोग्यमित्यर्थः, तद् हस्ते यस्य स तथा, तस्य हस्तस्पर्श-मात्रेण रोगी रोगमुक्तो भवतीति भावः। शुभहस्तः-सुखहस्तो वा, शुभं सुखं वा हस्ते हस्तस्पर्शे यस्य स तथा। लघुहस्तःलघु:-व्रणचीरणशलाकादिक्रियासु दक्षो हस्तो यस्य स तथा, हस्तलाघवसम्पन्नः। 570 ] श्री विपाक सूत्रम् / सप्तम अध्याय [प्रथम श्रुतस्कंध