________________ ऐसे मनुष्य अनेकों हैं और उन में से एक अभग्नसेन नाम का व्यक्ति भी है। प्रस्तुत तीसरे . अध्ययन में इसी के जीवन-वृत्तान्त का वर्णन किया गया है। उस का उपक्रम करते हुए सूत्रकार इस प्रकार वर्णन करते हैं मूल-तच्चस्स उक्खेवो। एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं पुरिमतालेणाम नगरे होत्था, रिद्धः / तस्सणं पुरिमतालस्स नगरस्स उत्तरपुरस्थिमे दिसीभाए अमोहदंसी उज्जाणे, तत्थणं अमोहदंसिस्स जक्खस्स आययणे होत्था। तत्थ णं पुरिमताले महब्बले णामं राया होत्था। तस्स णं पुरिमतालस्स णगरस्स उत्तरपुरथिमे दिसीभाए देसप्पंते अडवीसंठिया सालाडवी णामं चोरपल्ली होत्था, विसमगिरिकंदरकोलंबसन्निविट्ठा, वंसीकलंकपागारपरिक्खित्ता, छिण्णसेलविसमप्पवायफरिहोवगूढा, अब्भिंतर-पाणिया, सुदुल्ल- भजलपेरंता, अणेगखण्डी, विदितजणदिण्णनिग्गमप्पवेसा, सुबहुयस्स विकूवियस्स जणस्स दुप्पहंसा यावि होत्था। तत्थ णं सालाडवीए चोरपल्लीए विजए णाम चोरसेणावती परिवसति, २अहम्मिए जाव लोहियपाणी बहुणगरणिग्गतजसे, सूरे, दढप्पहारे, साहसिते, सद्दवेही, असिलट्ठिपढममल्ले।सेणं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसताणं आहेवच्चं जाव विहरति। छाया-तृतीयस्योत्क्षेपः। एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये पुरिमतालं नाम नगरमभवत्, ऋद्ध / तस्य पुरिमतालस्य नगरस्योत्तरपौरस्त्ये दिग्भागे अमोघदर्शि उद्यानम्। तत्र अमोघदर्शिनो यक्षस्य आयतनमभवत् / तत्र पुरिमताले महाबलो 1. "-रिद्ध-" यहां की बिन्दु से जिस पाठ का ग्रहण सूत्रकार ने सूचित किया है उस का विवरण पीछे लिख दिया गया है। 2. "अहम्मिए" अधर्मेण चरतीत्यधार्मिकः, यावत् करणात्-"-अधम्मिटे-'" अतिशयेन निर्धर्मः अधर्मिष्टः निस्त्रिंशकर्मकारित्वात्, "अधम्मक्खाई" अधर्ममाख्यातुं शीलं यस्य स तथा, "अधम्माणुए" अधर्मकर्तव्येऽनुज्ञा-अनुमोदनं यस्यासावधर्मानुज्ञः अधर्मानुगो वा, "अधम्मपलोई" अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी "अधम्मपलजणे" अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इति अधर्मप्ररंजन: "अधम्मसीलसमुदायारे"अधर्म एव शीलं-स्वभावः, समुदाचारश्च,-यत्किंचनानुष्ठानं यस्य स तथा, "अधम्मेणं चेव वित्तिं कप्पेमाणे" अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्मणा, वृत्तिं वर्तनं, कल्पयन्कुर्वाणो "हणछिन्दभिन्दनियत्तए" हन-विनाशय, छिन्दि द्विधा कुरु, भिन्द कुन्तादिना भेदं विधेहि-इत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनछिन्दभिन्दविकर्तकः, हन इत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः अनुकरणरूपत्वादेषामिति भावः। 332 ] श्री विपाक सूत्रम् / तृतीय अध्याय [.प्रथम श्रुतस्कंध