________________ समणेणं जाव संपत्तेणं के अढे पण्णत्ते? तते णं से सुहम्मे अणगारे ज़म्बूअणगारं एवं वयासी-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणियग्गामे णाम नगरे होत्था रिद्धः। तस्स णं वाणियग्गामस्स उत्तरपुरस्थिमे दिसिभाए दूतिपलासे णामं उज्जाणे होत्था। तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खायतणे होत्था। तत्थ णं वाणियग्गामे मित्ते णामं राया होत्था। वण्णओ। तस्स णं मित्तस्स रण्णो सिरी णामं देवी होत्था।वण्णओ।तत्थ णं वाणियग्गामे कामज्झया णामं गणिया होत्था अहीण. जाव सुरूवा। बावत्तरीकलापंडिया, चउसट्ठिगणियागुणोववेया, एगूणतीसविसेसे रममाणी, एक्कवीसरतिगुणप्पहाणा, बत्तीसपुरिसोवयारकुसला, णवंगसुत्तपडिबोहिया, अट्ठारसदेसीभासाविसारया, सिंगारागारचारुवेसा, गीयरतिगंधव्वनट्टकुसला, 'संगतगत सुंदरत्थण ऊसियज्झया सहस्सलंभा, विदिण्णछत्तचामरबालवियणिया, कण्णीरहप्पयाया याविहोत्था।बहूणं गणियासहस्साणं आहेवच्चं जाव विहरति। छाया-यदि भदन्त ! श्रमणेन यावत् सम्प्राप्तेन दुःखविपाकानां प्रथमस्याध्ययनस्यायमर्थः प्रज्ञप्तः। द्वितीयस्य भदन्त ! अध्ययनस्य -दुःखविपाकानां श्रमणेन यावत् सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः? ततः स सुधर्मानगारो जम्बू-अनगारमेवमवदत्-एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये वाणिजग्राम नाम नगरमभूत्, ऋद्धि / तस्य वाणिजग्रामस्य उत्तरपौरस्त्ये दिग्भागे दूतिपलाशं नामोद्यानमभूत् तत्र दूतिपलाशे सुधर्मणो यक्षस्य यक्षायतनमभूत् / तत्र वाणिजग्रामे मित्रो नाम राजाऽभवत् ।वर्णकः। तस्य मित्रस्य राज्ञः श्री: नाम देवी अभूत् / वर्णकः / तत्र वाणिजग्रामे कामध्वजा नाम गणिका अभूत् / अहीन० यावत् सुरूपा, द्वासप्ततिकलापण्डिता, चतुःषष्टिगणिकागुणोपेता, २एकोनत्रिंशद्विशेष्यां रममाणा, एकविंशति रति-गुणप्रधाना, द्वात्रिंशत्-पुरुषोपचारकुशला प्रतिबोधितसुप्तनवांगा, अष्टादशदेशीभाषा-विशारदा, शृंगारागारचारुवेषा, गीतरतिगा 1. संगत-गत-हसित-भणित-विहितविलास-सललितसंलापनिपुणयुक्तोपचारकुशला, संगतेषु-समुचितेषु गतहसित-भणित-विहित-विलाससललितसंलापेषु निपुणा, तत्र गतं गमनं राजहंसादिवत्, हसितं स्मित, भणितंवचनं कोकिलवीणादिस्वरेण युक्तं, विहित चेष्टितं, विलासो नेत्रचेष्टा, सललितसंलापा: वक्रोक्त्याद्यालंकारसहितं परस्परं भाषणं तेषु निपुणा चतुरा, तथा युक्तेषु समुचितेषूपचारेषु कुशलेति भावः 2. एकोनत्रिंशद् विशेषाणां समाहार इति एकोनत्रिंशद्-विशेषी तस्यामिति भावः! 222 ] श्री विपाक सूत्रम् / द्वितीय अध्याय [प्रथम श्रुतस्कंध