________________ सीहकुलंसि सीहत्ताए पच्चायाहिति।से णं तत्थ सीहे भविस्सति अहम्मिए जाव साहसिते, सुबहुं पावं कम्मं समजिणति 2 त्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्टिइएसु जाव उववजिहिति। से णं ततो अणंतरं उव्वट्टित्ता सरीसवेसु उववजिहिति। तत्थ णं कालं किच्चा दोच्चाए पुढवीए उक्कोसियाए तिन्निसागरोवमट्ठिईए उववजिहिति।से णं ततो अणंतरं उव्वट्टित्ता पक्खीसु उववजिहिति। तत्थ वि कालं किच्चा तच्चाए पुढवीए सत्तसागरो / ततो सीहेसु।तयाणंतरं चउत्थीए। उरगो।पंचमीए। इत्थी।छट्ठीए। मणुओ। अहेसत्तमाए। ततो अणंतरं उव्वट्टित्ता से जाइं इमाइं जलयरपंचिंदियतिरिक्खजोणियाणं मच्छ-कच्छभ-गाह-मगर-सुंसुमारादीणं अद्धतेरसजातिकुलकोडीजोणिपमुहसतसहस्साइं तत्थ णं एगमेगंसि जोणीविहाणंसि अणेगसयसहस्सक्खुत्तो उद्दाइत्ता 2 तत्थेव भुजो 2 पच्चायाइस्सति।से णं ततो उव्वट्टित्ता चउप्पएसु एवं उरपरिसप्पेसु, भुयपरिसप्पेसु,खहयरेसु, चउरिदिएसु तेइंदिएसु, बेइंदिएसु, वणप्फइकडुयरुक्खेसु, कडुयदुद्धिएसु, वाङ, तेङ, आङ, पुढवि अणेगसतसहस्सक्खुत्तो।सेणं ततो अणंतरं उव्वट्टित्ता सुपतिट्ठपुरे नगरे गोणत्ताए पच्चायाहिति। से णं तत्थ उम्मुक्कबालभावे अण्णया कयाती पढमपाउसंसि गंगाए महाणदीए खलीणमट्टियं स्त्रणमाणे तडीए पेल्लिते समाणे कालगते तत्थेव सुपइट्ठपुरे नगरे सिट्ठिकुलंसि पुत्तत्ताए पच्चाया-इस्सति।सेणं तत्थ उम्मुक्क० जाव जोव्वणमणुप्पत्ते तहा-रूवाणं थेराणं अंतिए धम्म सोच्चा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति। से णं तत्थ अणगारे भविस्सति इरियासमिते जाव बंभयारी।सेणं तत्थ बहूई वासाइं सामण्णपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति। से णं ततो अणंतरं चयं चइत्ता महाविदेहे वासे जाई कुलाइं भवंति अड्ढाइं॰ जहा दढपतिण्णे, सा चेव वत्तव्वया कलाउ जाव सिज्झिहिति। एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते, त्ति बेमि। 1. 'सागरो जाव' त्ति सागरोवमट्ठिइएसु नेरइएसु नेरइयत्ताए इति द्रष्टव्यमिति वृत्तिकारः। श्री विपाक सूत्रम् / प्रथम अध्याय प्रथम श्रुतस्कंध ] [203