________________ साइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असण-पाण-खाइमसाइमंसि मुच्छिए 4 तं विपुलं असणं 4 आसएणं आहारेति 2 खिप्पामेव विद्धंसेति।ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेइ तं पि य णं पूयं च सोणियं च आहारेति। तते णं भगवतो गोतमस्स तं मियापुत्तं दारयं पासित्ता अयमेयारूवे अज्झत्थिते 6 समुप्पजित्था-अहो णं इमे दारए पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्ति-विसेसं पच्चणुभवमाणे विहरति,ण मे दिट्ठा णरगा वा णेरइया वा पच्चक्खं खलु अयं पुरिसे नरय-पडिरूवियं वेयणं वेएति त्ति कट्ट मियं देविं आपुच्छति 2 मियाए देवीए गिहाओ पडिनिक्खमति 2 त्ता मियग्गामणगरं मझमझेणं निग्गच्छति 2 त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवांगच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेति, करेत्ता वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-एवं खलु अहं तुब्भेहिं अब्भणुण्णाए समाणे मियग्गामंणगरं मझमझेणं अणुपविसामि 2 जेणेव मियाए देवीए गिहे तेणेव उवागते तते णं सा मियादेवी ममं एजमाणं पासति 2 त्ता हट्ट तं चेव सव्वं जाव पूयं च सोणियं च आहारेति। तते णं मम इमे अज्झत्थिते 6 समुष्पज्जित्था, - अहो णं इमे दारए पुरा जाव विहरति। ____ छाया-ततः स मृगापुत्रो दारकस्तस्य विपुलस्याशनपानखादिमस्वादिम्नो गन्धेनाभिभूतः सन्तस्मिन् विपुले अशनपानखादिमस्वादिम्नि मूर्छितः 4 तं विपुलमशनं 4 आस्येनाहरति, आहृत्य क्षिप्रमेव विध्वंसयति। ततः पश्चात् पूयतया च शोणितया च परिणमयति। तदपि च पूयं च शोणितं चाहरति / ततो भगवतो गौतमस्य तं मृगापुत्रं दारकं दृष्ट्वाऽयमेतद्पः २आध्यात्मिकः 6 समुत्पद्यत, अहो अयं दारकः पुरा ३पुराणानां दुश्चीर्णानां दुष्प्रतिक्रान्तानां अशुभानां पापानां कृतानां कर्मणां फलवृत्ति 1. 'मुच्छिए' इत्यत्र 'गढिए गिद्धे अज्झोववन्ने' इति पदत्रयमन्यद् दृश्यम्, एकार्थान्येतानि चत्वार्यपीति वृत्तिकारः। 2. आध्यात्मिक पद से निम्नोक्त पदों का ग्रहण करना सूत्रकार को अभिमत है-आध्यात्मिक-आत्मगतः, चिन्तितः-पर्यालोचितः (पुनः पुनः स्मृतः, कल्पितः-कल्पनायुक्तः, प्रार्थित:-जिज्ञासितः, मनोगतः-मनोवर्ती, संकल्प:-विचारः। ___3. पुरा पुराणानां जरठानां कक्खड़ीभूतानामित्यर्थः, पुरा पूर्वकाले दुश्चीर्णानां-प्राणातिपा 150 ] श्री विपाक सूत्रम् / प्रथम अध्याय [प्रथम श्रुतस्कंध