________________ पद्यानि 18 58. 118 वाक्कौशलाद 106 10 104 or : श्लोकानुक्रमणिका 217 * पृष्ठाङ्काः पद्यानि पृष्ठाङ्काः वदान्यभावा विशारदः शारद वनीपकानां भृतये विशिष्टपात्र. वधिष्णत्रिदश विश्वेश्वरोऽपि वसुव्ययादा 14 विषवत् कमला वहति क्षिति विस्तृतस्फटिकवेश्म - वृषाङ्कमेकं किल वाममेव हरिणा वेधसः स्फटमबद्ध वारितोऽपि पथि . व्यचिन्तयश्चेदमहो वासरान्न तिमिरेण व्यात्तमास्यमिव विचार्यते स्वोपमितिः व्रतं जिघृक्ष विदधाति कुविद्यया व्रतत्रपामूनि विदधाति खमेव | व्रतोत्सवे कुन्तल विधाय वक्षो 65 | शक्र चिकीर्षु नंनु विधाय वामं शते सुतानां विधुरङ्गति शबरीधृतसार विधुविशदयशः शयिताः स्वसुखे विधोः सुधायां शयितुं किमु विना न हर्षाथ शशाक नैव विनापि विश्व शिखरस्थित विनिपात्य गुरुत्व शिक्षिताश्ववर विभोः करस्थेक्षुरसं श्रुतस्थितेर्यः विभोः सहेलो. श्रुत्वैतार्तोऽनुज विलसेद बलव० संशेरते चेन्मम विलीयतें हन्त / संशोधिते विलोकनादेव स एव देवः किल विवदन्त 56 / सकलभरत 42 17 .104 व