________________ 56 2 212 श्लोकानुक्रमणिका पद्यानि पृष्ठाङ्काः / पद्यानि . .. पृष्ठाङ्काः किं नाम रत्नं गुणा विवेकप्रमुखाः कुटिला हसितेन गुणास्तदीयाः कुठारिकामानक गुरुवारिद कुपितं समुदीक्ष्य 61 गृहाङ्गणं नो कुसुमस्मितया | गृहाण भिक्षां कूपकुक्षिमुपभिद्य गृहेषु सर्वोत्तममस्तु कृतमस्य निजाजित० . 48 ग्रहेषु भास्वानिव कृतौ स्फुट 80 ग्रामराजिषु क्रमोच्चभूति 32 घटयत्यमुना क्षमाभतः शत्रुषु 61 - घनजितज० क्षेत्रमैक्षत स 108 धोषितर्षभंगुणा खचरीषु चक्र सहस्रेण गजकुम्भभवास्त्र चक्रेण सौभ्रात्र 67 गजवाजिरथैः चतुरङ्गचमूवृतः चरणाश्रयणं तु गा इव त्वदधिपस्य चलतां लहरीभ्य गुणकमलहिमानी चस्कले रसनया चाषमीक्षितुमनाः 103 गुणग्रहात् चित्र न यच्छ. गुणग्रहेणैव चित्रिते रतिमनाप्य गुणवान् रहसि चिरान्निबद्धो गुणसंस्तव एव 67 / छलादुदीर्य गुणान्वये भद्र 28 | छायया कवलिता . 107 86 गलितैनिजदृग् 50 116