SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ પર સંસ્કૃત બીજી ચોપડી तरुषु भधुरं रुवन्ति पक्षिणो वायुश्च शीतलो वाति तस्माद्रम्यमिदं स्थानम् / अत्रैव वृक्षमूले शिलामध्यासामहै * / भो भोः पौरा: क्व गतोऽस्माकं महागज: / किं बथ / देध्या सह क्रीडाशैलमध्यास्त इति / एवमस्तु / अहं तंत्र गच्छामि सर्व च वृत्तं कथयामि / अकिंचनो वितृष्णश्च सुखं स्वपिति रात्रौ / ये प्राणन्ति जीवन्ति च तेषां जडानां चादिहेतुं मे ब्रूहि / वत्से, समाश्वसिहि / समाश्वसिहि / अयमागतस्तव पुत्रको यं त्वं मृतं मन्यसे / गोविन्दः स्मितेनात्मनः कोपमपहनुते / अश्विनौ मदनमपि सौन्दर्ये ऽतिशयाते / रात्रावुदयते चन्द्रो दिवोदयति भास्करः / उदेति स सदैवो नोदीयन्ते च 'विद्विषः // प्राणिनामुपकाराय प्राणिति प्रियदर्शन: / प्राण्यते पुण्यपुरुषः श्रेयसे यशसे च सः // स स्तौति भास्करं भक्त्या नौति पापहरं हरम् / एधि कार्यकरस्त्वं मे गत्वा प्रवद राघवम् / दिक्षुमैथिली राम पश्यतु त्वाऽविलम्बितम् // ते जन्मभाजः खल जीवलोके येषां मनो ध्यायति विश्वनाथम् / वाणी गुणान्स्तौति कथां शृणोति श्रोत्रद्वयं ते भवमुत्तरन्ति / धर्मदूषण नूनं त्वं नाजाना नाशणोरिदम् / निराकृत्य यथा बन्धूल्लघुत्वं यात्यसंशयम् // भूमौ शेते दशग्रीवो महार्हशयनोचितः / नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति // ___ *शी, आस् भने स्था धातुनी पूर्व अधि उपस मा तारे સ્થળે ક્રિયા થઈ હોય તે સ્થળના નામને દ્વિતીય વિભક્તિ લાગે છે.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy