SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી , વિધ્યર્થના પરમૈત્ર પ્રત્યયો અવિકારક છે એ ધ્યાનમાં રાખવું. તેઓ व्य था श३ थाय छ तथा नाना पानु 34, 1 प्रमाण नी थाय छे. विध्यथ-सामने 1 सो पु. क्रीणीय . क्रीणीवहि क्रीणीमहि 2 ले ,, क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम् 3 ले, क्रीणीत क्रीणीयाताम् क्रीणीरन् मन्थ् 5220 यस्तन भूत॥ 1. सो पु. अमथ्नाम्-अमथ्नीवअमथ्नीमx वगेरे लू ५२स्म० बरतन भूता 1 / 5. अलुनाम्-अलुनीवअलुनीम* मेरे लू मात्मने बस्तन भूत 1 सो . अलुनि-अलुनीवहिअलुनीमहि कोरे - સંસ્કૃત વાકયો कार्तिक्येकादश्यां कथयत कान्पदार्थानानीत / क तानि वस्त्राणि यानि त्वमक्रीणीथाः / रे परिचारक किमर्थमद्य भूमि कटै स्तृणाः / यज्ञांस्तन्वाना वयं बन्पशून्यूपे देवोभ्योऽबध्नीम / तस्मिन्देशे मया साधू योद्धं बहबो भटा आगतास्तानहमेकाकी शस्त्रास्त्रैरमृदनाम् / न कन्यायाःशुल्कं गृह्णीयादिति शास्त्रप्रतिषेधे सत्यपि केचिदुदरं भरयो ब्राह्मणा गृह्णन्त्येव / / दमयन्त्याः स्वयंवरकाले बढो राजानो मामियं वृणीत मामियं वृणीतेति मन्यमानाः कुण्डिनपुरमागता रङ्ग प्राविशन् / नलं वुवर्षद मयन्ती रङ्गागतान्नृपान्प्रेक्षमाणा नलतुल्याकृतीन्पश्च पुरुषानपश्यत / ततः संदेहान्नाभ्यजानान्नलं नृपम् / तेषां चत्वारो नलरूपधारिण इन्द्रादयो देवा इति ज्ञात्वाभाषत / x पानु 38 : 5 शुमा. * पानु 38 x 15 मा
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy