SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી * સંસ્કૃત વાકયો देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यगच्छन् / हे संजय कुरुक्षेत्र मामकाः पाण्डवाश्च किमकुर्वत तन्कथय / रामादीनानेतु दूतानयोध्यां प्राहिणोजनकः / एकस्मिन्निबिडेऽरण्ये वसन्फलमृलादीनामशनेन वृत्तिमकुर्वि / कथय नो याः कथा वृद्धेभ्यस्त्वशृणोः / / रामं युद्धेऽष्णुवत्राक्षसाः / उद्यमं कुर्वन्नपि फलं नवाप्नवं तस्माद्भवितव्य तैवात्रोपालभ्या / ईदृशः कर्मभिर्महत्पुण्यं त्वं समचिनुथा / भो भो अध्वर्यवः सोम यूयव सुनुध्वं न वेति पृच्छति होता / रामलक्ष्मणौ सीतामरण्येऽन्विष्यन्तौ महान्तं कालं * समीहितं नैवाश्नुवाताम् / आपतिता आपदः प्रत्यकुर्म भवतां साहाय्येन / ગુજરાતી વાકયો 1. २०iना दुश्मनी तेना साथे युद्ध ४२वा लिंमत 421. (धृष् ) 2. ६१२थे सरयूना विना२। उ५२. यस यो. (तन ) 3. शत्रुनी सियासतपासवान प्रधानाय भने साक्ष्यो.(प्र+हि) 4. म त साना ६२वान घाया. ( अप+आ+वृ) 5. तो यु (क) तथा ता२। भित्राने 77 दुः५ थाय छे. (दु) 1. 5 तना शि५२ सुधा हु यढी यो नलि. (शक् ) 7 मे पुस्तंड भावासा ता ते तमे या शोध्या ? (वि+चि) 8. 2 असे माये छोरीयामे पाताने माटे सोxयूया.(अव+चि) * भुत तावना२ मा विमतिमा भूवामां आवे छे. 4 આ ઠેકાણે ધાતુનું આત્મપદ રૂ૫ વાપરવું. જ્યારે ધાતુ ઉભયપદી હોય ત્યારે ક્રિયાનું ફળ કર્તાને મળતું હોય તો આત્મને પદ રૂપ વાપરવું અને બીજાને મળતું હોય તો પરમૈપદ રૂપ વાપરવું.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy