SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી हिंस-५२-भै० माजा 2 ले पु. स. 1. हिन्धि, सभा स् सोपायो. पानु 47, 1 प्रमाणे. ___ बस्तन : 1. 3 ने पु. . व. अहिनत्-द; 2 ने पु. .. अ:-त्-दू, पार्नु 78, 4 प्रमाण. तृह 3 ने पु.मे. व., तृणे+ति पानु 84, 3 प्रमाणे-तृणेद्+ति -तृणेढ्+धि-तृणे+ढि-तृणे दि. लेढि नी भा४ तृण्ढः 6. प., तृ+न++अन्ति-तृहन्ति पानु 18, 8 प्रमाणे. मेम अतृणेट अलेट् नी पेठे. સંસ્કૃત વાક્યો दीनाय याचमानाय धनं ददतं मांमारुन्द्धि पापमेव तस्मात्या माश्रयेत् किर्मीरस्य शरीरं चूर्णवदपिनभीमसेनः। रिपोः करिणां गण्डस्थलान्यभिन्दत वीराः / अद्यप्रभूति त्वां कोशागारे नियुनज्मि तदात्मनोऽधिकारेऽप्रमत्तोभव। तस्यां तवानुरागमस्माकं पुरो व्यर्थ किं व्यनक्षि किं तेन लभेथाः / तामेव गच्छ / भरण्ये केचित्पशवोऽन्यान्हिसन्त्यतस्तान्हिस्रान्ब्रुवन्ति / रे रे पान्था जाले निपतितोऽहम् / अत्रागत्य मे पाशांरिछन्त्त / यत्किचिल्लभसे तभुञ्जीथाः / अन्यस्य कस्यचिद्धनं मा गृध्य / न हिंस्यात्सर्वाणि भूतानीत्येतं विधिमक्षरशो जैना अनुसरन्ति / स्वगृहमागतमर्थिनं रघुः कियद्वस्विष्यते त्वयेत्यन्युङ्क्त / रात्रौ नाभुति मह्यं किंचिभक्षयितु देहि / वेत्ति सर्वाणि शास्त्राणि गर्वस्तस्य न विद्यते / विन्ते धर्म सदा सदभिस्तेषु पूजां च विन्दति // वृणक्ति वृजिनैः सङ्गं वृक्ते च वृषलैः सह / वर्जत्यनार्जवोपेतैः स वर्जयति दुर्जनैः // न संपृणक्ति कृपणैः संपृक्त न पृथग्जनैः / संपर्यति सदाचारैः संपर्चयति पण्डितैः / /
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy