________________ अभिज्ञानशाकुन्तलम् 619 [भर्तः ! एतद्धस्तावापसहितं शरासनम् ] / (राजा-सशरं धनुरादत्ते)। (नेपथ्ये-) एष त्वामभिनवण्ठशोणितार्थी, शार्दूलः पशुमिव हन्मि चेष्टमानम् / आर्त्तानां भयमपनेतुमात्तधन्वा, दुष्यन्तस्तव शरणं भवत्विदानीम् / ! 27 // राजा-( सरोषम्-) कथं मामेवोदिशति ? / तिष्ठ कुणपाशन ! स्वमिदानी न भविष्यसि / ( शार्ङ्गमारोप्य-) वेत्रवति ! सोपानमार्गमादेशय / प्रतीहारी-इदो इदो देवो / [ इत ततो देवः / / (सर्व-सत्त्वरमुपसर्पन्ति)। राजा-( समन्ताद्विलोक्य-) शून्यं खल्विदम् ! / . (नेपश्ये-) अविहा! अविहा!!। महं अत्तमवन्तं पेक्खामि / तुम मं ण पेक्खसि / बिडालग्गहीदो मूसओ विअ णिरासो म्हि जीविदे संवित्तो / [अविहा ! अविहा !! / अहमत्रभवन्तं पश्यामि / त्वं मां न पश्यसि / बिडालगृहीतो मूषिक इव निराशोऽस्मि जीविते संवृत्तः ] / राजा-भोस्तिरस्करिणीगर्वित ! मदीयं शस्त्रं त्वां द्रक्ष्यति / एष तमिर्छ संदधे यो हनिष्यति वध्यं त्वां, रक्ष्यं रक्षति च द्विजम् / / - हंसो हि क्षीरमादत्ते, तन्मिश्रा वर्जयत्यपः // 28 / / (-इत्यत्रं संपत्ते) (ततः प्रविशति विदूषकमुत्सृज्य मातलिः ) / मातलिः__ कृताः शरव्यं हरिणा तवाऽसुराः, ... शरासनं तेषु विकृष्यतामिदम् / प्रसादसौम्यानि सतां सुहृज्जने, पतन्ति चक्षूषि, न दारुणाः शराः // 29 //