________________ wom अभिज्ञानशाकुन्तलम् [प्रथमोमुखात्-'तव कल्याणसूचकमेतन्निमित्त'मिति ] / अनसूया-हला पिअंवदे ! अदो जेव ससिणेहा सउन्तला माहवीलदा सिञ्चदि ! [हला प्रियंवदे!अत एव सस्नेहा शकुन्तला माधवीलतां सिञ्चति ! ] / शकुन्तला-जदो बहिणी मे भोदि, तदो किं त्ति ण सिञ्चमि ? / (-इति कलसमावर्जयति ) / - [यतो भगिनी में भवति ततः किमिति न सिञ्चामि ? ( इति कलसमावर्जयति)] राजा-अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा भवेत् ? / पितृसदृशस्य कण्वस्य / 'तातोऽनुकम्प्ये पितरी'ति हैमः / पालकत्वात्पितृसादृश्यात् 'ताते'त्युक्तम् / इदं निमित्तं = शकुनमिदं, माधव्या अकालकुसुमोद्गमरूपं, कल्याणस्य = शुभस्य, त्वत्पाणिग्रहणात्मकस्य, सूचकं = परिचायकम् / अत एव = स्वविवाहसूचकत्वादेव, स्नेहेन = प्रेम्णा सहिता-सस्नेहा / भगिनी = भगिनीसमा, ततः = तस्मात्, किमिति न = कुतो न / अवश्यमेवेति यावत् / [अत्र 'राजा-कथमियं सा कण्वदुहिते' 'त्यारभ्य 'कलसमावर्जयती' त्यन्तं विलोभनं नाम नाटकलक्षणमुपक्षिप्तम् / तल्लक्षणं-'गुणानां वर्णनं तज्जैविलो. भनमितीरितम्' इति / अपि नाम = किं नु खलु 1 / कुलपतेः = ऋषिकुलगुरोः कण्वस्य / असवर्णे = कण्व के मुख से ही यह सुना है, कि-जब यह माधवी लता असमय में ही फूलेगी, तब यह शकुन्तला के लिये मङ्गल (विवाह ) सूचक शकुन होगा। . अनसूया-अरी प्रियंवदे ! इसीलिए यह शकुन्तला इस माधवीलता को बड़े स्नेह से सींचा करती है ! / शकुन्तला-यह लता तो मेरी बहिन के तुल्य है (क्योंकि-पिता कण्व के हाथ से लगाई हुई है ) अतः इसको मैं कैसे नहीं सींचूं ? / (कलश से माधवी लता में जल देती है)। राजा-मैं समझता हूँ, कि-कदाचित् यह शकुन्तला महर्षि कण्व की असवर्ण क्षेत्र ( ब्राह्मणेतर स्त्री) से ही उत्पन्न कन्या होगी ? /