________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् अनसूया-हला सउन्तले ! इअं सअम्बरबहु सहआरस्स तुए किदणामहेआ 'वनदोसिणी'त्ति णोमालिआ, णं विसुमरिदासि ? / [हला शकुन्तले ! इयं स्वयंवरवधूः सहकारस्य-त्वया कृतनामधेया 'वनतोषिणी'ति वनमालिका,-एनां विस्मृताऽसि ?] / शकुन्तला-तदो अत्ताणम्पि विसुमरिस्सं / (लतामुपेत्य, अवलोक्य च-) हला ! रमणीओ क्खु कालो इसस्स पादवमिहुणस्स रेदिअरो संवुत्तो, जेण णव. कुसुमजोवणा णोमालिआ, अअंपि बहुफलदाए उअभोअक्खमो सहआरो। (इति पश्यन्ती तिष्ठति)। [तत आत्मानमपि विस्मरिष्यामि / ( लतामुपेत्य, अवलोक्य च) हला ! रमणीयः खलु कालोऽस्य पादपमिथुनस्य २रतिकरः संवृत्तो, येन नवकुसुमयौवना नवमालिका, अयमपि बहुफलतया उपभोगक्षमः सहकारः। ( इति पश्यन्ती तिष्ठति)। हला = हे सखि ! 'हण्डे हजे हलाऽऽह्वाने नीचां, चेटी, सखीं प्रती'त्यमरः / सहकारस्य = आम्रपादपस्य, स्वयं वृणीते इति स्वयंवरा, सा चासौ वधूश्च स्वयंवरवधूः = स्वयमेव कृताश्लेषा / त्वया कृतं नामधेयं यस्याः सा = त्वयैव 'वनताषिणा'ति कृतनामसंस्कारा, नवमालिका = सप्तला, लताप्रभेदः। 'सप्तला नवमालिके'ति कोशः। [नवमालिका = 'सेवती गुलाब']। विस्मृता = विस्मृतरती। तदा = यदीमा विस्मरामि तर्हि, आत्मानमपि = स्वशरीरमपि / मत्प्राणसमेयमित्याशयः / 'अथ पतिंवरा स्वयंवरा च वर्या चे' त्यसरः।। रमणीयः = मनोहरः, कालः = ग्रीष्मसमयः। पादपमिथुनस्य = वनमालिकासहकारयोः। रतिं करोति तच्छीलो रतिकरः = आनन्दप्रदः, संवृत्तः = संजातः,येन = __ अनसूया-सखि शकुन्तले ! इस आम के पौधे की स्वयंवरवधू यह नवमालिका लता है, जिसका तूं ने 'वनतोषिणी' नाम रखा हुआ है, क्या इसे तूं भूल गई ? / क्या इसको नहीं सींचोगी ? / शकुन्तला–यदि इसे भी मैं भूल जाऊँगी, तो फिर मैं अपने को ही भूल जाऊंगी / अर्थात् इसे मैं कभी नहीं भूल सकती हूं। देख सखि ! यह रमणीय 1 'रमणीये खलु काले' / 2 व्यतिकरः /