________________ 446 अभिज्ञानशाकुन्तलम् [षष्ठोसानुमती--हद्दो हद्दी ! सदि वस्तु दीवे बबधाणदोसेण अन्धआरं अणुहोदि राएसी / [हा धिक् ! हा धिक् , सति खलु दीपे व्यवधानदोषेणाऽन्धकारमनुभवति राजर्षिः / चतुरिका--भट्टा अलं, सन्दाविदेन, वअस्थो ज्जेव पहू अबरासु देवीसु अणुरुवपुत्तजम्मेण पुत्वपुरुसाण अणिणो भविस्सदि। (आत्मगतम्-) ण मे वअणं पडिच्छदि / अणुरूवं वि ओसधं आदङ्गणिअत्तेदि / [ भत्तः ! अलं सन्तापितेन / वयस्थ एव प्रभुरपरासु देवीष्वनुरूपपुत्रजन्मना पूर्वपुरुषाणामनृणो भविष्यति / ( आत्मगतं- ) न मे वचनं श्राद्धादीनि पितृदानानि / 'पितृदानं निवापः स्या'दित्यमरः / नः = अस्माकं / कुले = पूरुवंशे / कः करिष्यति-इति = इति चिन्तया / नूनं = ध्रुवं / प्रसूतिविकलेन = सन्तानरहितेन / मया प्रसिक्तं = पितृभ्यो दत्तम् / उदक = जलाञ्जलिं / धौतोऽश्रूणां सेको येन तत्-यथा स्यात्तथा = तेनैवादकेनाश्रुसमाविलं स्वं मुख प्रक्षाल्येव / उदकं = तर्पणजलं-पिबन्ति / 'धौताश्रुशेष'मिति पाठे-धौतान्यभूणि येन तच्च असौ शेषश्चेत्यों बोध्यः। दीर्घमुष्णं नि.श्वस्ये'त्यारभ्यैतदन्तं छलनं नामाऽङ्गम् / उत्प्रेक्षा / काव्यलिङ्गं / 'वसन्ततिलका वृत्तम् ] // 28 // ____दीपे = प्रदीपे / वंशाङ्कुरे, शकुन्तलागर्भे च / व्यवधानदोषेण = आवरणदोषेण / अज्ञानदोषेणेति च प्रकृतेऽर्थः / अन्धकारः = तमः / प्रकृते-दुःखञ्च / वयस्थः - तरुणः / 'वयस्थस्तरुणो युवा' इत्यमरः / अपरासु देवीषु शकुन्तलाभिन्नासु वसुमत्यादिषु देवीसु / अनुरूपस्य = स्वोचितस्य / पुत्रस्य-जन्मना = जननेन / पितृ लोग–'हाय ! इसके / दुष्यन्त के ) बाद हमें शास्त्रोक्त रीति से पिण्ड और जल कौन देगा' ! इस चिन्ता से आँसूओं की धारा बहाते हुए ही ( अथवा उसी जलसे अपना मुख धोकर ही ) उसे-पीते हैं / / 28 // सानुमती-हाय ! हाय ! दीप (वंश चलाने वाले भावी पुत्र) के रहते हुए भी, व्यवधान दोष से ही ( दूर देश में रहने से, एवं इसको मालूम नहीं रहने से ही / यह राजर्षि इस प्रकार अन्धकार में पड़ा हुआ है, और शोक का अनुभव कर रहा है। चतुरिका- हे स्वामिन् ! आप इस प्रकार सन्ताप न करें। अभी तो आप जवान ही हैं, दूसरी रानियों में अपने योग्य पुत्र को जन्म देकर, पितरों से