________________ 442 अभिज्ञानशाकुन्तलम् [षष्ठो प्रतीहारी–एवं णाम घोषहदज्वं (-इति निष्क्रम्य, पुनः प्रविश्य-) देव ! काले पविट्ठ विअ अहिणन्दिदं देवस्स सासणं महाजणेण / .. [एवं नाम घोषयितव्यम् / ( इति निष्क्रम्य, पुनः प्रविश्य-) देव ! काले प्रवृष्ट मवाऽभिनन्दितं देवम्य शासनं महाजनेन]। राजा-(दीर्घमुष्णञ्च निःश्वस्य- ) एवं भोः ! सन्ततिविच्छेदनिरवलम्बना मूलपुरुषाऽवसाने सम्पदः परमुपतिष्ठन्ते। ममाऽप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः / एवम् = ईदृशमेव ! / घोषयितव्यं = घोषणामर्हति / उचितमेतदिति भावः / ( वाह वाह ! इसका नाम है घोषणा !) / महाजनेन = पौरवर्गेण / काले प्रवृष्टमिव = उचितसमयवृष्टिरिव / देवस्य शासनं = राजघोषणा। अभिनन्दितम् = साधु स्वीकृतम् / __एवम् = एवमेव / धनवृद्धिश्रेष्ठिधनवत् / सन्ततिच्छेदेन = सन्तानाऽभावेन / निरवलम्बनाः = निराश्रयाः। सन्तानाऽभावात् / आश्रयविकलाः सत्यः / मूलपुरुषः= वंशस्य स्थापकः पुरुषः, तस्य अवसाने = धनिजनमरणे / सम्पदः = वसूनि / परम् = अन्य / राजादिकम् / उपतिष्ठन्ते = सङ्गता भवन्ति / पाठान्तरे ममापि = पुरुवंशाऽन्तिमपुरुषस्य मम दुष्यन्तस्यापि / अन्ते = अवसाने / परलोकगमने / एषः = अन्यहस्तसमागमः / पुरुवंशश्रीः = पूरवंशराजलक्ष्मीः / अकाले = अनवसरे। उप्तबीजा - रोपितबीजा। भूरिव = भूमिरिव / एवं संवृत्ता = ईदृशीं दशां गता। शोचनीया संवृत्तेत्यर्थः / / प्रतीहारी-वाह ! इसका नाम घोषणा है ! / ( बाहर जाकर फिर आकर) महाराज ! आपकी इस घोषणा को प्रजाओं तथा महाजनों ने समय पर हुई बृष्टि की तरह बहुत ही पसन्द किया है / अर्थात्-महाराज की आज्ञा को सबने शिर पर धारण किया है, और सभी इससे प्रसन्न हुए हैं / राजा-( दीर्घश्वास छोड़ ) अहो! इसी प्रकार सन्तान के अभाव में, अवलम्ब रहित हो, मूल पुरुष के मरने पर, सम्पत्ति ( धन-दौलत-राज्य आदि) दूसरों के हाथ में चली जाती हैं। मेरे बाद पूरुवंश ( या पुरुवंश ) की परम्परागत हमारी इस राजलक्ष्मी को भी यही दशा होगी। 1 'एतन्नाम'। 2 'ममाप्यन्ते पुरवंशश्रीरकाल इवोतबोजा भूरेवं संवृत्ता' पा० /