________________ 394 Arvind अभिज्ञानशाकुन्तलम् षष्ठोराजा-वेत्रवति ! मद्वचनादमात्यपिशुनं ब्रूहि-'अद्य चिरप्रबोधान्न सम्भावितस्माभिधर्मासनमध्यासितुत् / यत्प्रत्यवेक्षितं. पौरकार्यमार्येण, तत्पत्रमारोप्य प्रस्थोप्यताम्-' इति / प्रतिहारी-जं देवो आणवेदि / (-इति निष्क्रान्ता ) / [ यद्देव आज्ञापयति (-इति निष्क्रान्ता)]। राजा-पार्वतायन ! त्वमपि स्वनियोगमशून्यं कुरु / कञ्चुकी-यदाज्ञापयति देवः / (-इति निष्क्रान्तः ) / अमात्यश्वासौ पिशुनश्च तम्-अमात्यपिशुनम् = पिशुनाख्यं महामन्त्रिणं / चिरं प्रबोधस्तस्मात् = चिरं जागरणात् / विलम्बेन शय्याया उत्थानाद्वा / धर्मासनं = सिंहासनम् / अध्यासितुम् = अधिष्ठातुं / न सम्भावितमस्माभिः = न शक्यमस्माभिः। न सम्भाव्यतेऽलङ्कर्तुमस्माभिः। यत् = यत्त / पौराणां कार्यम् = पौरजानपदलोककार्यमवश्यमाचरणीयं / प्रत्यवेक्षितम् = दृष्टम् / अनुष्ठितं वा। आर्येण = भवता / तत् = कार्यम् / पत्रमारोप्य = पत्रारूढं कृत्वा / प्रस्थाप्यतां = प्रेष्यताम् / इति-मवचनात् = मदाज्ञया ब्रीति-सम्बन्धः / निष्क्रान्ता = निर्गता वेत्रवती प्रतीहारी / 'वातायन' इति कञ्चुकिनामधेयम् / स्वं नियोग = स्वाधिकारम् / स्वकार्यम् / अशून्यं = यथावत्पर्यवेक्षितम् / इतो राजा-हे वेत्रवति ! मेरी आज्ञा से प्रधान मन्त्री पिशुनस्वामी से जाकर कहो कि-आज देर तक जागते रहने के कारण ( या देर से उठने के कारण) धर्मासन पर ( राजसिंहासन पर, दर्बार में ) आकर बैठ सकना-हमारे लिए असम्भव है, अतः आपने जो पौर ( पुरवासी प्रजा ) लोगों का कार्य ( कचहरी में, दर्बार में बैठकर ) देखा हो, उसे हमारे पास पत्र पर लिखकर भेज दीजिए। प्रतिहारी-जो आज्ञा महाराज की / ( जाती है)। राजा-हे पार्वतायन ! तुम भी अपने कार्य पर जाओ। कञ्चुकी-जो आज्ञा महाराज की / ( कन्चुकी जाता है)। १'प्रबोधनात्' पा० / 2 'दीयताम्' पा० /