________________ 318 अभिज्ञानशाकुन्तलम्- [पञ्चमो[भतः ! कुतूहलेगर्भः प्रतिहतो न मे तर्कः प्रसरति / दर्शनीया पुनरस्या आकृतिलक्ष्यते / राजा--भवतु / अनिवयं खलु परकलत्रम्। शकुन्तला--(उरसि इस्तं दत्त्वा, स्वगतं-) हिअअ ! किं एवं वेबसि ? / अजउत्तस्स तादिसभाबानुबन्धं सुमरिअ धीरत्तणं दाव अवलम्बस्स / . [( उरसि हस्तं दत्त्वा, स्वगतं- ) हृदय ! किमेवं वेपसे ? / आर्यपुत्रस्य तादृशभावानुबन्धं स्मृत्वा धीरत्वं तावदवलम्बस्व] / पुरोहितः--(पुरो गत्वा-) स्वस्ति देवाय / देव ! एते खलु विधिवदच्चितास्तपस्विनः / कश्चिदेतेषु उपाध्यायसन्देशोऽस्ति, तं देवः श्रोतुमर्हति / कुतूहलगर्भः = कौतुकाऽऽक्रान्तः / प्रतिहतः = अवरुद्धः / 'कुतूहलगोपहित' इति पाठान्तरे कुतूहलेन = आश्चर्येण, गर्भे = मध्ये-उपहितः = युक्तः / आश्चर्यभगक्रान्तः / तर्कः = विचारः / दर्शनीया = स्पृहणीया / __भवतु = मा तावत्। 'अस्तु भवतु निषेधे' इत्यभियुक्ताः। अङ्गीकृतौ वाऽत्र 'भवतु'पदम् / अनिर्वर्णनीयम् = अनालोचनीयम् / परकलत्रं = परपरिग्रहः / परस्त्री। उरसि = हृदये / हृदये हस्तारोपणं तावत्-स्वभावो नारीणामनिष्टाऽऽशङ्कादौ / वेपसे = कम्पसे / अनिष्टाऽऽशङ्कयाऽवधोरणाभयाद्वा हृदयस्य कम्पः / भावाऽनुबन्धं = स्नेहप्रसरं / प्रेमबन्धं / धैर्यम् = अकातरत्वम् / उपाध्यायस्य = गुरोः / * राजा-दूसरे की स्त्री को इस प्रकार से ( अच्छी तरह आँख गड़ाकर, घर कर ) देखना भी ठीक नहीं है / जाने दो। शकुन्तला-(छाती पर हाथ रखकर, मनही मन-) हे हृदय ! इस प्रकार क्यों काँप ( धड़क ) रहा है ? / आर्यपुत्र (प्राणनाथ दुष्यन्त ) के उस प्रकार के ( आश्रम में देखे गए ) प्रेम-एवं अनुराग को याद कर तूं धीरज धर / पुरोहित-(आगे जाकर) महाराज का कल्याण हो। हे देव ! इन 1 'कुतूहलगर्भोपहितः' पा० /