________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 315 [जाते ! प्रतिहतममङ्गलं, सुखानि ते भवन्तु ( इति परिक्रामन्ति ) ] / पुरोधा:--( राजानं निर्दिश्य-) भो भोस्तपस्विनः ! असावत्रभवान्वर्णाश्रमाणां रक्षिता-प्रागेव मुक्ताऽऽसन:-प्रतिपालयति वः / पश्यतैनम् / शारिवः--भो महोत्मन् ! काममेतदभिनन्दनीयं / तथापि वयमत्र मध्यस्थाः। जाते ! = हे पुत्रि ! / प्रतिहतं = ध्वस्तम् / दूरीभवतु / [पाठान्तरे-भर्तकुलाधिष्ठान्यो देवताः = पतिकुलदेवताः / दुष्यन्तकुलदेवता इत्यर्थः] / रक्षिता = पालकः / प्रागेव = भवदागमनात्पूर्वमेव / भक्त्यतिशयात् / आदराच्च / मुक्तमासनं येनासौ-मुक्तासनः = परिमुक्तसिंहासनः। प्रतिपालयति = प्रतीक्षते। महात्मन्हे महानुभाव ! / पाठान्तरे-'महाब्राह्मणेति प्रशस्तब्राह्मणार्थकं, न निन्दायाम् / कामम् = यथेच्छम् / अतिशयेन / एतत् = राज्ञो विनयश्रद्धाद्यतिशयादिकम् / अभिनन्दनीयं = स्तुत्यमेव / तथापि = किन्तु / अत्र = राजप्रशंसायाम् / मध्यस्थाः = निःस्पृहाः। न वयं प्रशंसावाचमुच्चारयामः / पुरोहित-(राजा की ओर इशारा करके-) हे तपस्वियो! यह देखिएपरम माननीय, वर्णों ( ब्राह्मण, क्षत्रिय आदि 4 वर्णों ) और आश्रमों ( ब्रह्मचर्य, गृहस्थ, वानप्रस्थ, संन्यास-इन 4 आश्रमों) की यथावत् रक्षा करने वाले महाराज दुष्यन्त, पहिले से ही सिंहासन से उठकर, आप लोगों की प्रतीक्षा में, यहाँ खड़े हैं / इनका दर्शन करिए। _शाङ्गरव-हे महात्मन् ! राजा की ये ( ऋषियों का आदर सत्कार करना, यथावत् प्रजा का पालन करना आदि ) बातें यद्यपि अभिनन्दनीय (प्रशंसनीय) हैं, परन्तु हम तो इस विषय में मध्यस्थ ( उदासीन ) ही हैं। हम तो इन बातों के लिए इस राजा की प्रशंसा नहीं कर सकते हैं। क्योंकि 1 'सुखानि ते भर्तकुलदेवता वितरन्तु' पा० / 2 'महाब्राह्मण !' पा० /