________________ 282 अभिज्ञानशाकुन्तलम्- [चतुर्थोगौतमी-एत्तिओ क्खु बहूजणे उवदेसो / जादे ! एदं क्तु हिभए करेहि, मा विसुमरिस्ससि / [ एतावान् खलु वधूजने उपदेशः / जाते ! एतत्खलु हृदये कुरु, मा विस्मरिष्यसि / कण्वः--वत्से ! एहि परिष्वजस्व मां, सखीजनश्च / शकुन्तला-ताद ! इदो ज्जेव किं पिअसहीओ णिउत्तिस्सन्ति ? / [तात ! इत एव किं प्रियसख्यौ निवर्तिष्येते ? ] / कण्वः-वत्से ! इमे अपि प्रदेये, तन्न युक्तमनयोस्तत्र गन्तुम् / त्वया सह गौतमी गमिष्यति। शकुन्तला-( पितुरङ्कमाश्लिष्य- ) कधं दाणिं तादस्स अङ्गाई परिभट्टा मलअपवदादो उम्मुलिदा चन्दणलदा विअदेसन्तरे जीविदं धारइस्सं ? / सा कमुपदेशं तव युक्तं मन्यते इत्यर्थः / एतावान् = यावान् भवता उपदिष्टः, तावान् पर्याप्त उपदेश इत्याशयः / एतत् = उपदिष्टं कण्वस्य / परिष्वजस्य = आलिङ्ग / आश्लेषं कुरु / इत एव = अस्मादेव स्थानात् / किं मया सह मत्पतिगृह न गमिष्यत इत्याशयः। इमे अपि = तव सख्यावपि / प्रदेये परिणेये एव / अनयोः= ___ गौतमी-ठीक है, नववधुओं के लिए इतना उपदेश यथेष्ट है / और यही उपदेश देना उचित भी है। बेटी ! इस उपदेश को सदा हृदय में रखना / इसे कभी मत भूलना / इससे तूं सदा सुखी रहेगी। कण्व-हे पुत्रि ! मेरे को तथा अपनी सखियों को आलिङ्गन कर और अब विदा ग्रहण कर। शकुन्तला हे तात ! क्या यहीं से ये मेरी सखियाँ मुझे छोड़कर वापिस चली जाएंगी। कण्व-हे पुत्रि ! इन दोनों का भी तो विवाह करना है, अतः इन दोनों का तो तेरे साथ जाना ठीक नहीं है / हाँ, तेरे साथ यह गौतमी जाएगी। शकुन्तला-(पिता की गोद में जाकर, छाती से चिपटकर) अब मैं अपने