________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 267 गौतमी-जादे ! ण्णादिजणसिणिद्धाहिं अणुण्णादगमणासि तवोवणदेवदाहिं / ता पणम भभवदीणं / [ जाते ! ज्ञातिजनस्निग्धाभिरनुज्ञातगमनाऽसि तपोवनदेवताभिः / तत्प्रणम भगवतीः]। शकुन्तला-( सप्रणामं परिक्रम्य, जनान्तिकं-) हला पिवदे ! अज्जउत्तदंसणोस्सुआए वि अस्समपदं परिच्चअन्तीए दुक्खदुक्खेण चलणा मे पुरोमुहा ण णिवडन्ति / [(सप्रणाम परिक्रम्य, जनान्तिक-) हला प्रियंवदे ! आर्यपुत्रदर्शनोत्सुकाया अपि आश्रमपदं परित्यजन्त्या दुःख-दुःखेन चरणो मे पुरोमुखौ न निपततः] / प्रियंवदा–ण केवलं तुमं ज्जेव तवोवणविरहकादरा, तुए उवत्थिदविओअस्स तवोवणस्सवि अवत्थं पेक्ख दाव-' [न केवलं त्वमेव तपोवनविरहकातरा, त्वयोपस्थितवियोगस्य तपोवनस्याप्यवस्थां प्रेक्षस्व तावत्-'] / ज्ञातिजन इव स्निग्धाभिः-ज्ञातिजनस्निग्धाभिः = बन्धुवर्गवत्त्वय्यनुरागशालिनीभिः / भगवतीः = तपोवनदेवताः। परिक्रम्य = किञ्चिद्गमनं नाययित्वा / जनान्तिकम् = त्रिपताककरण अन्यान् निवार्य केवलं सखी प्रत्येवाहेत्यर्थः / आर्यपुत्रस्य = मच्छ्वशुर पुत्रस्य, ‘अर्थान्मत्पत्युर्दुष्यन्तस्य / दर्शने = प्रेक्षणे / उत्सुकाया अपि = उत्कण्ठिताया अपि / आश्रमपद = तपोवनभूमिं / दुःख-दुःखेन = . कृच्छादपि / पुरोमुखौ = गन्तव्यदिगभिमुखं / न निपततः = न गच्छतः / स्वजनजन्मभूमिस्नेहसम्बन्धादिति भावः / तपोवनस्य विरहेण कातरा = व्याकुलीभूता / गौतमी-हे पुत्रि ! वन में साथ 2 रहने से हमारे में बन्धु भाव और स्नेह रखनेवाली इन वन देवियों ने भी तुम्हें जाने की अनुमति प्रदान कर दी है / अतः इन भगवती वनदेवियों को तूं प्रणाम कर / शकुन्तला-(प्रणाम करती हुई, कुछ चलकर, अलग से प्रियंवदा से-) हे सखी प्रियंवदे ! आर्य पुत्र ( मेरे ससुरजी के पुत्र अर्थात् अपने पति ) कोदेखने के लिए मैं उत्सुक हो रही हूँ, तो भी चिर परिचित आश्रम को छोड़ते . हुए अति दुःख से मरे पैर आगे को नहीं उठ रहे हैं। प्रियंवदा-इस आश्रम के वियोग से केवल तूं ही दुःखी और न्याकुल