________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 235 . अनसूया-तदो तेण भणिदं,-ण मे वअणं अण्णधा भविदु अरिहदि / किन्तु आहरणाहिण्णाणदंसणेण से सावो णिउत्तिस्सदि ति मन्तअन्त ज्जेव अन्तरहिदो। तितस्तेन भणितं, न मे वचनमन्यथा भवितुमर्हति / किन्तु आभरणाभिज्ञानदर्शनेन अस्याः शापो निवतिष्यते इति मन्त्रयन्नेवान्तर्हितः] / प्रियंवदा-सक्कं दाणि समास्ससिडें / अस्थि तेण राएसिणा संपत्थिदेण अत्तणो णामाङ्कितं अङ्गुलीअअं सुमरणीअं त्ति सउन्तलाए हत्थे सों ज्जेव परिधाविदं / एसो ज्जेव तस्सि साहीणो उवाओ भविस्सदि। [शक्यमिदानी समाश्वसितम् / अस्ति तेन राजर्षिणा संप्रस्थितेनाऽऽत्मनो नामाङ्कितमङ्गलीयकं 'स्मरणीयमिति शकुन्तलाया हस्ते स्वयमेव परिधापितम् / एष एव तस्मिन् स्वाधीन उपायो भविष्यति / दुहितृजनस्य == कन्यकालोकस्य / मर्षयितव्यः = क्षन्तव्यः / अन्यथा = मिथ्या / आभरणमेवाभिज्ञानं * तस्य दर्शनेन = अङ्गुलीयकप्रदर्शनेन / निवर्तिष्यते = अपयास्यति / मन्त्रयन् एव = कथयन्नेव / अन्तर्हितः = अन्तर्धानमगात् / आश्वसितुं धैर्यमालम्बितुं / तेन राजर्षिणा = दुष्यन्तेन / सम्प्रस्थितेन = प्रचलितेन / हस्ते स्वयमेव परिधापितम् = अङ्गुरुयां योजितं / स्मरणीयम् = स्मृतिपरिपोषकम् / 'अस्तीति अनसूया-तब उन्होंने कहा, कि-मेरा वचन ( शाप ) तो मिथ्या हो नहीं सकता है, किन्तु अगूंठी आदि आभूषण (चिह्न) देखने-दिखाने से ही यह शाप छूट जायगा। और इसको वह राजा पहिचान जाएगा। ऐसा कहते ही कहते वह महर्षि तो अन्तर्धान हो गए ! / प्रियंवदा-अच्छा ! तब तो कुछ धीरज धरने की बात हुई / क्योंकि उस राजर्षि दुष्यन्तने जाते समय स्वयं ही शकुन्तला के हाथ में स्मृतिचिन्ह' (यादगार) के स्वरूप में अपने नामके अक्षरों से युक्त अंगूठी पहिना दी है। वही उपाय * 1 मन्त्रयमाणः पा० / 2 'इदानीमाश्वसितुं। 3 'एष तस्मिन् उपायो भविष्यति' पा० / तस्मिन् = शापे, स्मरणे वा / एष उपायः-अङ्गुलीयक. दर्शनरूपः / 4 'स्वाधीनोपाया' इति पाठे-स्वाधीनसाधना शकुन्तलेत्यर्थः /