________________ ऽङ्कः] 11 अभिनवराजलक्ष्मो-भाषाटीका-विराजितम् 161 ( विलोक्य- ) हन्त ! अस्मिन् वेतसलतामण्डपे संनिहितया शकुन्तलया भवितव्यं / तथा हि अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात् / द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिदृश्यतेऽभिनवा // 9 // इति / [ अनुप्रासः / समाहितालङ्कारः। 'अरविन्दसुरभिः-पवनः = पवित्रः, तुषाराणां कणवाहीशीतलसुहृदिवाऽऽलिङ्गनाई' इत्यप्रस्तुतमित्रव्यवहारस्य समारोपात्समासोक्तिश्च ] // 8 // हन्तेति हर्षे / वेतसलताभिर्विरचिते मण्डपे-वेतसलतामण्डपे = वेत्रवल्लीविरचितमण्डपे / संनिहितया = निकटे अवस्थितया / कथमेतज्ज्ञायतेऽत आह अभ्युन्नतेति / पाण्डवः सिकता यस्मिन् तत् पाण्डुसिकतम् , तस्मिन्-पाण्डुसिकते = पाण्डुग्बालुकासनाथे / अस्य = लतामण्डपस्य / द्वारे = प्रतीहारे / पुरस्तात् = अग्रभागे / अभ्युन्नता= समुन्नता / पश्चात् = पाणिभागे / जघनस्य गौरवं, तस्मात्-जघनगौरवात् = नितम्बपुरःप्रदेशभारात् / अवगाढा = निखाता, गभीरा / अभिनवा = अचिरोद्धृता च। पदपङ्क्तिः = चरणचिह्नश्रेणिः / दृश्यते = विलोक्यते। 'पदं शब्दे च, वाक्ये च, पाद-तचिह्नयोरपीति विश्वः। [अनुमानम् / स्वभावोक्तिः / 'अत्रैव शकुन्तला प्रविष्टे'त्यस्य भङ्गयन्तरेण प्रतिपादनात्पर्यायोक्तमपि ] // 9 // मालूम हो रहा है, और इसके यथेच्छ सेवन से, काम के संताप से सन्तप्त हुए मेरे शरीर को भी यहाँ बहुत ही शान्ति मिल रही है // 8 // (आगे की ओर देखकर ) अहा! वेत की लताओं के इस मण्डप में ही मेरी प्रिया शकुन्तला होनी चाहिए। क्योंकि इस लतामण्डप के साफ-स्वच्छ, गौरवर्ण (भूरी 2 ) बालुका से युक्त द्वार पर, आगे से ऊँची, एवं पीछे से ( एड़ी की ओर से ) जघनस्थल के भार के कारण दबी हुई, ताजा पदपङ्क्ति (पैरों के चिह्न, निशान, खोज) स्पष्ट दिखाई पड़ रही है // 9 //