________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 101 ___ एत्तिकेण वि मे पीडा ण संवुत्ता, जदो अअंगण्डस्स उबरि विष्फोडओ संवुत्तो / तेण हि किल अमेसुं अबहीणेसुं तत्थभअदा मिआणुसारिणा अस्समपदं पविटेण मम अधण्णदाए सउन्तला णाम कावि तवस्लिकण्णा दिट्ठा, तं पेक्खिअ सम्पदं अरगमणस्स कथम्पि ण करेदि / एवं ज्जेव चिन्तअस्स मे पहादा अच्छिसुं रअणी। का गदी। जाव ण किदआआरपरिग्गहं पिअवअस्सं पेक्खामि / (परिक्रम्याऽवलोक्य च)___ एसो वाणासणहस्थो हिअअ-णिहिदपिअअणो वणपुष्फमालाहारी इदो ज्जेव आअच्छदि पिअवअस्सो / भोदु / अङ्गभङ्गविअलो भविअ चिट्ठिस्सं / एम्वम्पि णाम विस्सामं लहेअं। (-इति दण्डकाष्ठमवलम्ब्य स्थितः ) / [(निःश्वस्य) भोः ! हतोऽस्मि एतस्य मृगयाशीलत्य राज्ञो वयस्यभावेन निर्विण्णः / 'अयं मृगः', 'अयं वराहः', 'अयं शार्दूल' इति मध्यन्दिनेऽपि ग्रीष्मे विरलपादपच्छायासु वनराजिषु आहिण्ड्य, पत्रसङ्करकषायविरसानि उष्णकटुकानि पीयन्ते गिरिणदीसलिलानि / अनियतवेलञ्च उष्णोष्णमांसभूयिष्ठ भुज्यते। तुरग-गजानाश्च शब्देन रात्रावपि में नास्ति प्रकामशयितव्यम् / महत्येव प्रत्यूषे दास्याःपुत्रैः शाकुनिकलुब्धैः कर्णोपघातिना वनगमनकोलाहलेन प्रतिबोधितोऽस्मि। ___ शकुनान् = पक्षिणो हन्ति शाकुनिकः-तैः = पक्षिहिंसकैः / 'जीवान्तकः शाकुनिकः' इत्यमरः / लुब्धैः = व्याधैः / 'व्याधी मृगवधाऽऽजीवो मृगयुटुब्धकोऽपि सः' इत्यमरः। शाकुनिकाश्च ते लुब्धाश्चेति कर्मधारयः। करेंउपहन्ति तच्छीलेन कर्णोपघातिना-कर्णदुःखदायिना / वने यद् गमनं, तत्र बहुत तड़के से ही इन दासी के पुत्रों ( रण्डा-पुत्रों ) बहेलियों ( चिड़ियों को मारनेवालों ), और शिकारियों ( बाघ, चीता, हरिण आदि को हांककर फँसानेवालों ) के वन गमन के हल्ले से जाग उठा हूँ। इतना ही होता तो भी कोई बात नहीं थी। पर यहाँ तो फोड़े पर फोड़ा' ('घाव पर घाव' 'जले पर निमक' ) एक और हो गया है। वह यह है कि हमारी अनुपस्थिति में, मृग