________________ (5) नैषधीयचरितम् :: द्वाविंशः सर्गः ] 10 इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बित:स्यात् / / 62 / / भावापदुन्निद्रसरोजपूजाश्रियं शशी पद्धनिमीलितेजाः / / अक्षिद्वयेनैव निजाङ्करकोरलंकृतस्तामयमेति मन्ये / / 63 / / य एष जागति शश: शशाङ्के बुधो विधत्ते क इवात्र चित्रम् / अन्त: किलतत्पितुरम्बुराशे रासीत्तुरङ्गोऽपि मतङ्गजोऽपि // 64 / / गोरे प्रिये भातितमां तमिस्रा ... ज्योत्स्नी च नीले दयिता यदस्मिन् / शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं विति // 95 / / वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु / बालेष ताराकवकेष्विक विकस्वरीभूतममि चन्द्रम् // 96 / / दिनावसाने तरणेरकस्मानिमज्जनाद्विश्वविलोचनानि / अस्य प्रसादादुडुपस्य नक्तं तमोविपद्वीपवती तरन्ति / / 17 / / कि नाक्षिण नोऽपि क्षणिकोऽणुकोऽयं . भानस्ति तेजोमयबिन्दुरिन्दुः / प्रत्रेस्तु नेत्रे घटते यदासी मासेन नाशी महतो महीयान् / / 98 / / त्रातुं पति नौषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न शेकुः / एनं पयोधिरिणभिर्न पुत्रं सुधा प्रभावन निजाश्रयं वा / / मृषा निशानाथमहः सुधा वा हरेदसौ वा न जराविनाशौ / पीत्वा कथं नापरथा चकोरा विधोमरीचीनजरामराः स्युः / / 25 वाणीभिराभिः परिपक्त्रिमाभिर्नरेन्द्रमानन्दजडं चकार / मुहूर्त माश्चर्यरसेन भैमीहैमीव वृष्टिः स्तिमितं च तं सा / 101 /