________________ (5) नंषघोयचरितम् :: द्वाविंशः सर्गः ] [ 655 रक्तोस्रवर्षी बत लक्ष्मणाभि . भूतः शशी शूर्पणखामुखाभः / / 46 / / प्रादत्त दीप्रं मणिमम्वरस्य दत्त्वा यदस्मै खलु सायधूर्तः / रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन / / 50 / / बालेन नक्तंसमयेन मुक्तं रौप्यं लसद्विम्बमिवेन्दुबिम्बम् / भ्रमिक्रमादुज्झितपट्टसूत्र नेत्रावृति मुञ्चति शोणिमानम् / / 51 / / ताराक्षरर्यामसिते कठिन्या निशालिखव्योमिन तमःप्रशस्तिम् / विलुप्य तामल्पयतोऽरुणेऽपि जातः करे पाण्डरिमा हिमांशोः / / 52 / / सितो यदात्रैष तदान्यदेशे . चकास्ति रज्यच्छविरुज्जिहानः / तदित्थमेतस्य निधेः कलानां . को वेद वा रागविरागतत्त्वम् / / 53 / / कश्मीरजै रश्मिभिरौपसंध्यै म॒ष्टं धृतध्वान्तकुरङ्गनाभि / चन्द्रांशुना चन्दनचारुणाङ्ग क्रमात्समालम्भि दिगङ्गनाभिः // 54 / / विधिस्तुषारतु दिनानि कतं कतं विनिर्माति तदन्तभित्तः / ज्योत्स्नीनं चेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि // 15 // इत्युक्तिशेषे . स वधूं बभाषे सूक्तिश्रुतासक्तिनिबद्धमौनाम् /