________________ 654 ] ( काव्यषट्कं // 44 // प्रसंशयं सागरभागुदस्था. त्पृथ्वीघरादेव मथः पुरायम् / अमुष्य यस्मादधुनापि सिन्धो स्थितस्य शैलादुदयं प्रतीमः // 43 / / निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन / सिन्दूरसान्द्रे * किमकारि मूनि तेनारुणश्रीरयमुज्जिहीते यत्प्रीतिमद्भिर्वदनैः स्वसाम्या दचुम्बि नाकाधिपनायिकानाम् / ततस्तदीयाधरयावयोगा दुदेतिविम्बारुणबिम्ब एषः // 45 / / विलोमिताङ्कोत्किरणादुरूह गादिना दृश्यविलोचनादि / विधिविधत्ते विधुना वधूनां किमाननं काञ्चनसञ्चकेन // 46 / / अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन / त्वदाननं दृश्यगाद्यलक्ष्यगादिनवाकृत सञ्चकेन / अस्याः सुराधीशदिशः पुरासीद्यदम्बरं पीतमिदं रजन्या। 20 चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनमलोहितायि / / 47 / / तानीव गत्वा पितृलोकमेन मरञ्जयन्यानि स जामदग्न्यः / छित्त्वा शिरोऽस्राणि सहस्रबाहो विस्राणि विश्राणितवान्पितृभ्यः // 48 / / अकर्णनासस्त्रपले मुखं ते पश्यन्न सीतास्यमिवाभिरामम् /