________________ (5) नैषधीयचरितम् :: द्वाविंशः सर्गः ] [ 651 स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः / कस्यापरस्योडमय: प्रसूनैर्वादित्रशक्तिर्घटते भटस्य / / 21 / / कि योगिनीयं रजनी रतीशं . याऽजीजिवत्पद्मममूमुहच्च / योगद्धिमस्या महतोमलग्न . मिदं वदत्यम्बरचूम्बि कम्बु // 22 / / प्रबोधकालेऽहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती / निशाह शून्याध्वनि योगिनीयं __ मृषा जगदृष्टमपि स्फुटाभम् // 23 / / एणः स्मरेणाङ्कमयः सपत्रा- . कृतो भवद्भ्युगधन्वना यः / ... मुखे तवेन्दो लसता स तारा पुष्पालिबाणानुगतो गतोऽयम् // 24 / / 15. लोकाश्रयो * मण्डपमादिसृष्टि __ ब्रह्माण्डमाभात्यनुकाष्ठमस्य / स्वकान्तिरेणूत्करवान्तिमन्ति . - घुणवणद्वारनिभानि भानि // 25 / / शचीसपत्न्यां दिशि पश्य भैमि ! शक्रेभदानद्रवनिर्भरस्य / 20 पोप्लूयते वासरसेतुनाशादुच्छङ्खल: पूर इवान्धकारः / / 26 / / रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य / यद्वीक्ष्य दूरादिव बिभ्यतः स्वान .. . श्वान्गृहीत्वापसृतो विवस्वान् // 27 // 25 पक्वं महाकालफलं किलासी . प्रत्यग्गिरेः सानुनि भानुबिम्बम् /