________________ (5) नंषधीय चरितम् :: एकविंशः सर्गः ) अपि विरहमनिष्ट माचरन्ता . वधिगमपूर्वकपूर्वसर्वचेष्टौ / इदमहह निदर्शनं विहगौ विधिवशचेतनचेष्टनानुमाने // 147 / / 5 अघ्रिस्थारुणिमेष्टकाविस रणैः शोणं कृपाणः स्फुट -- कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता / रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ / दण्डभ्राजिनि भानुशाणवलये संसज्य किं निज्यते / 148 // इति स विधुमुखीमुखेन मुग्धा- .. ___लपितसुधासवमपितं निपोय / स्मितशबलवलन्मुखोऽवदत्तां ... स्फुटमिदमोशमीदृशं यथात्थ // 146 / / स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययो नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं तद्धृवौ / त्वन्नासाच्छलनिह नुतां. द्विनलिकी नालीकमुक्त्येषिणो स्त्वनिःश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः / / 150 / / पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा यं बिभ्रत्कनकं सुवर्णमिति कैराहत्व नोत्कीर्त्यते / का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु य___ स्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः // 151 / / खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणा त्कृष्टे रोहति दोहदेन पयसां पिण्डैन चेत्पुण्डकः / स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्वद्गिरा मुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः // 152 / / 25 उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन् दानान्तःश्रतशर्कराचलमथः स्वेनामृतान्धाः स्मरः /