________________ 74 ] . [ काव्यषट्के (1) रघुवंशम् तस्योदये चतुर्मूः पौलस्त्यचकितेश्वराः / / विरजस्कनभस्वद्भिर्दिश उच्छ्वसिता इव / / 73 / / कृशानुरपघूमत्वात्प्रसन्नत्वात्प्रभाकरः / रक्षोविप्रकृतावास्तामपविद्धशुचाविव // 74 / / दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः / मरिणव्याजेन पर्यस्ताः पृथिच्यामश्रुबिन्दवः / / 75 / / पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः / प्रारम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि / / 76 / / संतानकमयी वृष्टिर्भवने चास्य पेतुषी।। सन्मङ्गलोपचाराणां सैवादिरचनाभवत् // 77 / / कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः / आनन्देनाग्रजेनेव समं ववृधिरे पितुः / / 78 / / स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा / / मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम् / / 76 / / 15 परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् / अलमुद्दयोतयामासुर्देवारण्यमिवर्तवः / / 80 / / समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ / तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्व बभूवतुः / / 81 / / तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन / 20 यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः / / 82 / / ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च / मनो जह नुनिदाघान्ते श्यामाभ्रा दिवसा इव / / 83 / / स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः / . धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् // 84 / / 25 गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः / तमेव चतुरन्तेशं रत्लैरिव महार्णवाः // 5 //