________________ 626 ) ( काव्यषट्क आलिङ्गयालिङ्गय तन्वङ्गि ! मामित्यर्धगिरं प्रियम् / स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ // 156 / प्रियस्याप्रियमारभ्य तमन्त(नयाऽनया / शेके शालीनयालिभ्यो न गन्तुं न निवतितुम् // 157 / / अचकथदथ बन्दिसुन्दरी द्वा:सविधमुपेत्य नलाय मध्य मह्नः / जय नृप ! दिनयौवनोष्म तप्ताप्लवनजलानि पिपासति क्षितिस्ते / / 158 / / उपहृतमधिगङ्गमम्बु ___ कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् / अनुभवितुमनन्तरं तरङ्गा समशमनस्वसृमिश्रभावशोभाम् // 156 / / तपति जगत एव मूनि , भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः / 15 पुरमथनमुपास्य पश्य ___ पुण्यरधरितमेनमनन्तरं त्वदीयैः / / 160 / / प्रानन्दं हठमाहरन्निव हरध्यानार्चनादिक्षणस्यासत्तावपि भूपति: प्रियतमाविच्छेदखेदालसः / पक्षद्वारदिशं प्रति प्रतिमुहुर्दाङ्गिर्गतप्रेयसीप्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् / / 161 / / श्रोहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महा- . काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वल: / / 162 / / 25 ॥इति महाकविहर्षविरचिते नैषधीयप्रकाशे विंशः सर्गः समाप्तः / / 20 / /