________________ (5) नैषधीयचरितम् :: एकोनविंशः सर्गः ] [ 606 10 शतदलमधुस्रोतःकच्छद्वयीपरिरम्भणा दनुपदमदःपङ्काशङ्काममी मम तन्वते // 37 / / घुमृणसुमनःश्रेणीश्रोणामनादरिभिः सरः परिसरचरैर्भासां भर्तु : कुमारतरैः करैः / अजनि जलजामोदानन्दोत्पतिष्णुमधुव्रता वलिशबलनाद्गुञ्जापुञ्जश्रियं गृहयांलुभिः / / 38 / / रचयति रुचिः शोणीमेतां कुमारितरा रवे यंदलिपटली नीलीकतु व्यवस्यति पातुका / प्रजनि सरसो कल्माषी तध्रुव धवलस्फुट कमल कलिकाषण्डैः पाण्डूकृतोदरमण्डला // 36 / / कमलकुशलाधाने भानोरहो पुरुषव्रतं यदुपकुरुते नेत्राणि श्रीगृहत्वविवक्षुभिः / कविभिरुपमानादप्यम्भोजतां गमितान्यसा वपि यदतथाभावाम्मुञ्चत्युलकविलोचने / / 40 / / यदतिमहती भक्तिर्भानौ तदेनमुदित्वरं - त्वरितमुपतिष्ठस्वाध्वन्य ! त्वमध्वरपद्धतेः / इह हि समये मन्द्रेहेषु व्रजन्त्युदवज्रता___ मभि रविमुपस्थानोत्क्षिप्ता जलाञ्जलयः किल / / 4 / / उदयशिखरिप्रस्थावस्थायिनी खनिरक्षया शिशुतरमहोमाणिक्यानामहर्मणिमण्डली। रजनिषद ध्वान्तश्यामां विधूय पिधायिकां न खलु कतमेनेयं जाने जनेन विमुद्रिता / / 42 / / सुरपरिवृढः कर्णात्प्रत्यग्रहीत्किल कुण्डल द्वयमथ खलु प्राच्य प्रादान्मुदा स हि तत्पतिः / 25 विधुरुदयभागेकं तत्र व्यलोकि विलोक्यते नवतरकरस्वर्णस्रावि द्वितीयमहर्मणिः // 43 / /