________________ 608 ] [ काव्यषटकं तिमिरविरहात्पाण्डूयन्ते दिशः कृशतारकाः ' ' ___ कमलहसितैः श्येनीवोन्नीयते सरसी न का। शरणमिलितध्वान्तध्वंसिप्रभादरधारणाद् गगनशिखरं नोलत्येकं निजैरयशोभरैः / / 31 / / सरसिजवनान्युद्यत्पक्षार्यमाणि हसन्तु न क्षतरुचिसुहम्चन्द्रं तन्द्रामुपैतु न करवम् / हिमगिरिदृषदायादधि प्रतीतमद: स्मितं __ कुमुदविपिनस्याथो पाथोरुहैनिजनिद्रया // 32 / / धयतु नलिने माध्वीकं वा न वाभिनवागतः कुमुदमकरन्दोघेः कुक्षिभरिभ्रमरोत्करः / इह तु लिहते रात्रीतर्षं रथाङ्गविहंगमा मधु निजवधूवक्त्राम्भोजेऽधुनाघरनामकम् / / 33 / / जगति मिथुने चक्रावेव स्मरागमपारगी नवमिव मिथः संभुञाते वियुज्य वियुज्य यौ। 15 सततममृतादेवाहाराद्यदापदरोचकं तदमृतभुजां भर्ता शंभुविषं बुभुजे विभुः / / 34 / / विशति युवतित्यागे रात्रीमुचं मिहिकारुचं दिनमणिमणि तापे चित्तानिजाच्च यियासति / विरहतरलज्जिह्वा बह्वाह्वयन्त्यतिविह्वला___ मिह सहचरी नामग्राहं रथाङ्गविहगमा: / / 35 / / स्वमुकुलमयत्रैरन्ध्रभविष्णुतया जनः किमु कुमुदिनी दुर्व्याचष्टे स्वेरनवेक्षिकाम् / लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये. शृणुत शृणुतासूर्यपश्या न सा किल भाविनी / / 36 / / 25 चुलुकिततमःसिन्धो गैः करादिवं शुभ्यते नभसि बिसिनीबन्धो रन्ध्रच्युतैरुदबिन्दुभिः /