________________ 72 ] [ काव्यषट्के (1) रघुवंशम् मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान्। .. शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः // 47 / / रावणावग्रहक्लान्तमिति वागमृतेन सः / अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदवे // 48 / / पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः / अंशैरनुययुविष्णुं पुष्पैर्वायुमिव द्रुमाः / / 46 / / अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः / पुरुषः प्रबभूवाग्नेविस्मयेन सहत्विजाम् / / 50 / / हेमपात्रगतं दोामादधानः पयश्चरुम् / 10 अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् / / 51 / / प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः / वृषेव पयसां सारमाविष्कृतमुदन्वता / / 52 / / अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः / प्रसूति चकमे तस्मिस्त्रैलोक्यप्रभवोऽपि यत् // 53 / / 15 स तेजो वैष्णवं पन्योविभेजे चरुसंज्ञितम् / द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् / / 54 / / अचिता तस्य कौसल्या प्रिया केकयवंशजा / अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः / / 55 / / ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः / चरोरर्धार्धभागाभ्यां तामयोजयतामुभे / / 56 // सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि / भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः // 57 / / ताभिर्गर्भः प्रजाभूत्यै दधे देवांशसंभवः / सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः / / 58 / / 25 सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः / अन्तर्गतफलारम्भाः सस्यानामिव संपदः / / 56 / /