________________ 868 ] [ काव्यषट्कं भुज्यमाननवयौवनामुना पारसीमनि चचार सा मुदाम् / / 110 / / पान्तरानपि तदङ्गसंगमैस्तपितानवयवानमन्यत / नेत्रयोरमृतसारपारणां तद्विलोकनमचिन्तयन्नलः // 111 / / 5 भूषणैरतुषदाश्रितैः प्रियां प्रागथ व्यषददेष भावयन् / .. तैरभावि कियदङ्गदर्शने यत्पिधानमयविघ्नकारिभिः / 112 / योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म बोधतः / तो निमेषमपि वीक्षणे मिथो वत्सरव्यवधिमध्यगच्छताम् // 113 / / वोक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम् / कोऽयमित्युदितसंभ्रमीकृतां स्वानुबिम्बमददर्शतैष ताम् // 114 / / तत्क्षणावहितभावभावित- ... द्वादशात्मसितदोधितिस्थितिः / स्वां प्रियामभिमतक्षणोदयां भावलाभलघुतां नुनोद सः / / 11 / / स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः / 20 निर्ममे रतरहःसमापनाशर्मसारसमसंविभागिनीम् / / 116 / / विश्लथैरवयवैनिमीलया लोमभितमितैविनिद्रताम् / सूचितं श्वसितसीत्कृतैश्च तो भावमक्रमकमध्यगच्छताम् // 117 / / प्रास्त भावमधिगच्छतोस्तयोः . संमदेषु करजक्षतार्पणा /