________________ 876 ) [ काव्यपटकं स्वस्ति वास्तोष्पते ! तुभ्यं शिखिन्नस्ति न खिन्नता / सखे काल ! सुखेनासि पाशहस्त ! मुदस्तव // 113 / / स्वयंवरमहे भैमीवरणाय त्वरामहे / तदस्माननुमन्यध्वमध्वने तत्र धाविने // 114 / / 5 तेऽवज्ञाय तमस्योचैरहंकारमकारणम् / अचिरेऽतिचिरेणैनं स्मित्वा मुष्टमुखा मिथः / / 15 / / पुनर्वक्ष्यसि मा मैव कथमुद्वक्ष्यसे तु सः / सृष्टवान्परमेष्ठी. यं नैष्ठिकब्रह्मचारिणम् // 116 / / द्रोहिणं द्रुहिणो वेत्तु त्वामाकविकोणिनम् / त्वज्जनैरपि वा घातुः सेतुर्लङ्घयस्त्वया न किम् / / 117 / / अतिवृत्तः स वृत्तान्तस्त्रिजगधुवगर्वनुत् / आगच्छतामपादानं स स्वयंवर एव न: // 11 / / नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च / भूमिपालं नरं भैमी वरं साऽववरद्वरम् // 116 / / 15 भुजगेशानसद्वेशान्वानरानितरान्नरान् / अमरान्पामरान्भैमी नलं वेद गुणोज्ज्वलम् // 120 / / इति श्रुत्वा स रोषान्धः परमश्चरमं युगम् / जगन्नाशनिशारुद्र मुद्रस्तानुक्तवानदः // 121 / / कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् / 20 कलिस्तु चरतु ब्रह्म प्रेतु वातिप्रियाय वः // 122 / / चर्येव कतमेयं वः परस्मै धर्मदेशिनाम् / / स्वयं तत्कुर्वतां सर्वं श्रोतुं यद्विभितः श्रुती // 123 // तत्र स्वयंवरेऽलम्भि भुव: श्रीनॆषधेन सा / . जगतो होस्तु युष्माभिर्लाभस्तुल्याभ एव वः // 124 / / 25 दूरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवत्रणा / लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम् // 12 //