________________ (5) नैषधीयचरितम् :: सप्तदशः सर्गः ] [ 875 कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः / तदृष्टया व्यर्थतामात्रमनर्थस्तु न धर्मजः // 100 / / क्वापि सर्वैरवैमत्यात्पातित्यादन्यथा क्वचित् / / स्थातव्यं श्रौत एव स्याद्धर्मे शेषेऽपि तत्कृतेः // 101 / / 5 बभाण वरुण: क्रोधादरुणः करुणोज्झितम् / किं न प्रचण्डात्पाखण्डपाश ! पाशाद्विभेषि नः / / 102 / / मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला / न श्रद्धापयते मुग्धास्तीथिकाध्वनि वः कथम् // 103 / / शतक्रतूरुजाद्याख्याविख्याति स्तिकाः कथम् / 10 श्रुतिवृत्तान्तसंवादैर्न वश्चमदचीकरत् // 104 / / तत्तज्जनकृतावेशान्गयाश्राद्धादियाचिनः / / भूताननुभवन्तोऽपि कथं श्रद्धत्थ न श्रुतीः / / 105 / / नामभ्रमाद्यमं नीतानथ स्वतनुमामतान् / संवादवादिनो जोवान्वीक्ष्य मा त्यजत श्रुतीः // 106 / / संरम्भैर्जम्भजैत्रादेस्तभ्यमानाद्वलाद्वलन् / मूर्धबद्धाञ्जलिर्देवानथैवं कश्चिदूचिवान् // 107 / / नापराधी पराधीनो जनोऽयं नाकनायकाः ! / कालस्याहं कलेर्बन्दी तच्चाटचटुलाननः // 108 / / इति तस्मिन्वदत्येव देवाः स्यन्दनमन्दिरम् / 20 कलिमाकलयांच-परं चापरं पुरः // 106 / / संददर्शोन्नमद्ग्रीवः श्रीबहुत्वकृताद्भुतान् / तत्तत्पापपरीतस्तानाकीयान्नारकीव सः // 110 // गुरुरोढावलीढ: प्रागभून्नमितमस्तकः / स त्रिशङ्कुरिवाक्रान्तस्तेजसेव बिडौजसः / // 111 // 25 विमुखान्द्रष्टुमप्येनं जनंगम इव द्विजान् / एष मत्तः सहेलं तानुपेत्य समभाषत // 112 //