________________ 868 ] [ काव्यषट्कं स्फुटं सावणिवंश्यानां कुलच्छत्रं महीभुजाम् / चक्रे दण्डभृतश्चुम्बन्दण्डश्चण्डरुचि क्वचित् / / 9 / / नल भीमभुवोः प्रेम्णि विस्मिताया दधौ दिवः / पाशिपाश: शिरःकम्पस्रस्तभूषश्रवःश्रियम् / / 10 / / पवनस्कन्धमारुहा नत्यत्तरकर: शिखी / अनेन प्रापि भैमोति भ्रमं चक्रे नभःसदाम् / / 11 / / तत्कौँ भारती दूनौ विरहाद्भीमजागिराम् / अध्वनि ध्वनिभिर्वणैरनुकल्पय॑नोदयत् / / / 12 / / अथायान्तमवैक्षन्त ते जनौघमसित्विषम् / तेषां प्रत्युद्गमप्रीत्या मिलद्व्योमेव मूर्तिमत् / / 13 / / अद्राक्षुराजिहानं ते स्मरमग्रेसरं सुराः / अक्षाविनय शिक्षाथं कलिनेव पुरस्कृतम् // 14 / / अगम्यार्थं तृणप्राणा: पृष्ठस्थोकृतभीह्रियः / शम्भलीभुक्तसवस्वा जना यत्पारिपाश्विकाः // 15 / / 15 बिभति लोकजिद्भावं बुद्धस्य स्पर्धयेव यः / यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् / अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव // 17 / / चक्रे शक्रादिनेत्राणां स्मरः पीतनलश्रियाम् / अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम् // 18 // यत्तत्क्षिपन्तमुत्कम्पमुत्थायुकमथारुणम् / / बुबुधुविबुधाः क्रोधमाक्रोशाकोशघोषणम् / / 16 / / यमुपासन्त दन्तौष्ठक्षतासृशिष्यचक्षुषः / .. भृकुटोफणिनीनादनिभनिःश्ववासफूत्कृतः // 20 // 25 दुर्ग कामाशुगेनापि दुर्लङ्घयमवलम्ब्य यः / दुर्वासोहृदयं लोकान्सेन्द्रानपि दिधक्षति // 21 / /